संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीशंकराचार्यनवपत्नमालिकास्तव:

श्रीशंकराचार्यनवपत्नमालिकास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पदाम्भोजद्वन्द्वप्रणतजनताचित्तपद्यान्तरस्था -
खिलाशालीपूर्तिव्रत्धरसुधापायिधात्रीप्रजातम् ॥
पुनर्भूयोभूय:प्रभवनिधनाकारसंसारभीति -
प्रदाविद्योर्वी भूपरकरुणं शंकराचार्यमीडे ॥१॥
भजन्मूलाविद्याच्छिदिविधिपतुज्ञानमुद्राप्रणम्र -
व्रजाभीष्टस्पर्शव्रतपिशुनधृद्दक्षवामस्वहस्तम् ॥
नमत्कल्याणालीवितरणकृते कङ्कणाबद्धदीक्ष -
स्वपाणिद्वन्द्वश्रीविजितवनजं शंकराचार्यमीडे ॥२॥
विरक्तिप्राग्भारोल्लसितहृदयाम्भोजतासूचिदण्ड -
स्वकीयांशुन्यक्कृच्छविपटधृतस्वर्णवर्णस्वगात्रम् ॥
दयाशान्तिक्शान्तिप्रभृतिनिखिलस्वीयभ्रुत्यावलीयु -
ग्विमुक्तिस्त्रीकाभ्यस्वरुचिरधियं शंकराचार्यमीडे ॥३॥
पयोजाङ्घ्रयाचार्यत्रिदिवभवरात्टोटकाचार्यहस्त -
स्फुरद्धात्रीतत्त्वप्रमुखयतिराट्पूजितस्वाङ्घ्रिपद्मम् ॥
भुवि प्रायोनष्टश्रुतिपथपुन:स्थापनायावतीर्णं
कृतान्तोच्छेत्तारं यतितनुभृतं शंकराचार्यमीडे ॥४॥
स्वहस्ताम्भोजातप्रणयविहिताराधनातुष्टरात्री -
ट्कलोत्तंसाम्भोजप्रभवरमणीकृष्णमुख्यामरालिम् ॥
महालावण्यश्रीलसदवयवस्वाश्रितप्रेमिताभा -
ड्मनीषारम्यत्वप्रभृतिरुचिरं शंकराचार्यमीडे ॥५॥
अविद्याम्भोराशिप्रपतनजनु:कष्टसाहस्रपारं -
परीनिर्विण्णान्त:करणचरणानम्रकारुण्यसिन्धुम् ॥
इहत्यानन्दाप्तिप्रियमतिनमद्वर्गकाङ्क्षाधिकेष्ट -
प्रभूतैश्वर्यादिप्रदनतिलवं शंकराचार्यमीडे ॥६॥
हृदन्तस्तमिस्रक्षपणदिनपब्रह्ममुद्राघभू भृत्
कुठारैस्तद्वन्द्वप्रभृतिविलसद्वेणुदण्डाढ्यपाणिम् ॥
दृगङ्घ्रयादिव्यासावधिकृतनयग्रन्थपारी ( निष्णात )
ड्महापाण्डित्यानुग्रहकरपद शंकराचार्यमीडे ॥७॥
समस्तप्रज्ञानप्रथितधिषणाम्नायभाग्यादिकीर्ति -
स्फुरद्विद्यारण्यप्रभृतियतिराट्पूगगीतस्वकीर्त्तिम् ॥
स्वकीयाङ्घ्रयम्भोभूयुगलनतिकृज्जन्मसाहस्रकोटि
व्रजोत्पन्नाघाली भुजगगरुडं शंकराचार्यमीडे ॥८॥
पयोजातोद्भूतस्वतनुविनभावर्ष्मसंजातवाह -
क्षमाधर्तृव्रातक्षितिपतिसुतावल्लभादिस्वरूपम् ॥
स्वरूपानन्दाब्धिं वहुविधबहुक्लेशपारम्परीभा -
ग्भवाम्भोधे: पारस्पृशिचणनतिं शंकराचार्यमीडे ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP