संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकृष्णादिपञ्चकस्तव:

श्रीकृष्णादिपञ्चकस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


शातकुम्भदीधितिभ्राजमानवाससो
मेनकादिसे वितस्वीयपादपङ्कजान् ।
शौनका ( नारदा ) दि मौनिसंपूजितान् सदा भजे
कृष्णवासुदेवसङ्कर्षणस्मरारुधान् ॥१॥
इन्द्रमुख्यनाकसच्छीर्षनम्यपादुकान्
स्वर्णवर्णदीप्तिमत्पक्षपक्षिवाहनान् ।
नीरदाभवायुभुग्भृङ्गकुन्तलान् भजे
कृष्णवासुदेवसङ्कर्षणस्मरारुधान् ॥२॥
नैजपादनीरभूसञ्चिताखिलेष्टदान्
संसृताख्यवारिराट् पारदानपण्डितान् ।
स्यन्दनाङमुख्यधृत्पाणिपङ्कजान् भजे
कृष्णवासुदेवसङ्कर्षणस्मरारुधान् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP