संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगौतमस्तोत्रम्

श्रीगौतमस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अजितनिजधीलभ्यान्याङ्घ्रि विरागिजनेक्षितं
त्रिदशनिकरस्तव्यज्ञानं जरापमृतापहम् ।
नतजनवचोधूतास्वप्नक्षितीश्वरदेशिकं
प्रणतजनताकारुण्याब्धिं भजे हृदि गौतमम् ॥१॥
नगपतिसुताकान्ताहीन्द्रस्वतल्पनिजाकृतिं
नमदधचयोच्छेदासक्तं करिप्रमुखप्रदम् ।
विजितजलधृत्कायच्छायं सुनिव्रजसंस्तुतं
हृदयकलितब्रह्माकारं दधे हृदि गौतमम् ॥२॥
विहितविनमत्काम्यस्पर्शं चतु:पुरुषार्थदं
क्षरतदितरातीताकारं नृपत्वमुखप्रदम् ।
त्रिभुवनतृणीकर्तृज्ञानं ज्वरादिनिवारकं
निहतनतिकृन्मूलाज्ञानं श्रये हृदि गौतमम् ॥३॥
करधृतजपस्रग्दण्डादिं विकारनिवारकं
शममुखगणस्पृक्पादाब्जं सुपर्वनमस्कृतम् ।
विनतदुरिताक्षान्त्यम्भोधिं श्रमव्रजकृन्तकं
यममुखभयव्रातघ्नाङ्घ्रि दधे हृदि गौतमम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP