संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
ॐ अथ श्रीशास्तृपत्नीस्तुति:

ॐ अथ श्रीशास्तृपत्नीस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


योगिनम्यपदां सुरालिनमस्कृतां जितधीत्वदां
धूतजीवकुबेरगीर्धनदायिनीं हृतदुर्मृतिम् ।
शास्तृचित्तहरां करिप्रमुखप्रदां करुणार्णवं
धूतजीवकुबेरगीर्धनदायिनीं निखिलाघहाम् ॥१॥
स्वर्णवर्णतनुं मुनिव्रजसंस्तुतामहिकुन्तलां
भक्तकाङ्क्षितदां समस्तापुमर्थदां स्थिरभव्यदाम् ।
तत्त्वबोधनभूपतित्वमुखप्रदां हरिणेक्षणां
धूतजीवकुबेरगीर्धनदायिनीं त्रिजगन्नुताम् ॥२॥
दैत्यवृत्तिहरां जितेन्द्रियचिन्तितां हृतरुग्ज्वरां
शान्तिसंस्पृशिहापितश्रमसन्ततिं विवुधेदिताम् ।
पुष्पगर्भकचां भजद्वृजिनापहामभयप्रदां
धूतजीवकुवेरगीर्धनदायिनीयममुख्यदाम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP