संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगिरिजागिरिशयो: स्तुति:

श्रीगिरिजागिरिशयो: स्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


स्मरजितदुर्लभौ जितनिजेन्द्रियलभ्यपदौ
सुरदितिभूनतौ नतजरापमृतादिहरौ ।
नतधनवाक्पराजितधनाधिपवाग्रमणौ
त्रिभुवनसूगुरू हृदि दधे ललितागिरिशौ ॥१॥
शशिशिशुशेखरी नतकृपार्णवनैजहृदौ
गजमुखसूगुरू दुरितकाननदावशुची ।
फणिमणिभूषणौ दिनपरात्रिपजिष्णुरुची
त्रिभुवनसूगुरू हृदि दधे ललितागिरिशौ ॥२॥
परमपद्पप्रदौ घटजपूजितपादयुगौ
धृतविविधायुधौ द्रुतवितीर्णनतेष्टततो ।
विशदिततत्त्वकौ जलजबिल्वमुखार्च्यपदौ
त्रिभुवनसूगुरू हृदि दधे ललितागिरिशौ ॥३॥
निखिलजगत्पतिनृपतिताप्रदपादनती
हृतविनतामयौ निहृतभण्डपुराद्यासुरौ ।
धृतवरदाभयौ विकृतिहीनमन:सुलभौ
त्रिभुवनसूगुरू हृदि दधे ललितागिरिशौ ॥४॥
द्रुहिणरमेशशक्रमुखपूजितपादयुगौ
शमदममुख्यदौ श्रमविनाशकपत्स्मरणौ ।
यमभयसूदनौ प्रणतमन्तुसहस्वहृदौ
त्रिभुवनसूगुरू हृदि दधे ललितागिरिशौ ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP