संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीऋद्धिसिद्धिगणपतिस्तुति:

श्रीऋद्धिसिद्धिगणपतिस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


नानारीतिमलीमसपूर्ण -
स्वाशयदुर्लभचरणाम्भोजान् ॥
ऋद्धिं सिद्धिं गणपतिमोडे
शुद्धस्वान्त:करणावाप्यान् ॥१॥
त्रिदशालयपतिमुख्यस्वर्गि -
त्रिपुरप्रमुखासुरकलेताङ्घ्रोन् ॥
जारठ्यापमृतिघ्नकटाक्षान्
ऋद्धिं सिद्धिं गणपतिमोडे ॥२॥
वाग्वैखर्यैश्वर्यविलास -
ह्रेपितगुरुशक्रत्वमयन्ते ॥
मूकवराका अपि यत्स्मृत्या
ऋद्धिं सिद्धिं गणपतिमोडे ॥३॥
धरणीधारकधरणीधवजा -
स्वान्तह्नादनसक्तमनस्कान् ॥
करुणावरुणालयचेतस्कान् -
ऋद्धिं सिद्धिं गणपतिमोडे ॥४॥
वारणावाजिप्रमुखश्रीदा -
न्विघ्ननिवारणपटुपादार्चान् ॥
नतकृतपापाम्भोनिधिघटजान् -
ऋद्धिं सिद्धिं गणपतिमोडे ॥५॥
चक्षु:श्रोत्रक्षितिपतिरसना -
व्रातागोचरमहिमपदार्चान् ॥
कनकसुवर्णक्षणदेट्कान्ती ( शरुची ) न्
ऋद्धिं सिद्धिं गणपतिमोडे ॥६॥
निजमन्त्राक्षरजपमुखलभ्यान्
क्षरपरमात्मज्ञानविभूतेन् ॥
पवनजमुख्यध्यातपदाभान्
ऋद्धिं सिद्धिं गणपतिमोडे ॥७॥
स्वीयपदाम्बुजषड्पदचेत -
श्चेत:स्थाखिलकाङ्क्षापूरान् ॥
आत्मज्ञानस्प्रष्टृनुताङ्घीन् -
ऋद्धिं सिद्धिं गणपतिमोडे ॥८॥
फुल्लामृतभवमुखसुमराजी -
राजितमस्तकसंभवगर्भान् ॥
धर्ममुखाखिलकाङ्क्षितदातृन्
ऋद्धिं सिद्धिं गणपतिमोडे ॥९॥
भूमिभुव:स्वर्मुखलोकाली -
सुतलादितलव्राताध्यक्षान् ॥
नरनाथीकृतचरणविनम्रान्
ऋद्धिं सिद्धिं गणपतिमोडे ॥१०॥
भण्डप्रमुखासुरकृतयुद्धे
साधितललिताविजयविभूतीन् ॥
व्याधिच्रजहरपदसंस्मरणान्
ऋद्धिं सिद्धिं गणपतिमोडे ॥११॥
निर्जितसर्वस्वान्ताविकार -
व्रातसमर्चितपदपाथोजान् ॥
सृणिमुखमण्डितहस्ताम्भोजान्
ऋद्धिं सिद्धिं गणपतिमोडे ॥१२॥
वाग्जननीपतिलक्ष्मीरमण -
क्ष्माधरजाधवपूजितचरणान् ॥
वाणीमोमाकीर्तितविभवान् -
ऋद्धिं सिद्धिं गणपतिमोडे ॥१३॥
शममुखषट्कविरक्तिमुमुक्षा -
मुखसंपत्प्रदनैजकाटाक्षान् ॥
श्रमहृतिचुञ्चुस्मृतिचरणाब्जान्
ऋद्धिं सिद्धिं गणपतिमोडे ॥१४॥
यममुखसर्वावयवविराज -
द्योगश्राणपटुधूलिपदान् ॥
नतपापालीमूर्ततितिक्षान्
ऋद्धिं सिद्धिं गणपतिमोडे ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP