संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीजगदम्बास्तोत्रम्

श्रीजगदम्बास्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


खण्डान्यपङ्कजभवाण्डा सुहृत्प्रणतपण्डाप्रदाननिपुणा
उर्व्यादृता निराजनुर्व्यालविष्णूरनिर्व्याजपूर्णकरुणा ।
पीताम्बरा प्रणतवाताशनाजलधिजातास्तु भव्यततिदा ॥१॥
शुण्डालवाजिरथदण्डादिदा रुचिरतुण्डावधूतसहजा
चण्डस्वरूपमतिदण्डादिदैत्यततिदण्डप्रसक्तधिषणा
शान्ताशयाखिलपकान्तामणि प्रणतचिन्तामणिस्वचरणा ॥२॥
मुण्डासुहाब्धिभवखण्डावतंसदयिताण्डप्रजेशविनुता
कीलालसम्भवजनीलाम्बरानुजनिशैलप्रमुख्यविनुता
द्वेष्टादिवर्जितमनीषा मनोजनतशीर्षाभिनन्दितपदा ॥३॥
हाहार्चिता प्रचुरमोहप्रजातधनगेहाद्यनित्यनिवसत्
स्वाहादिदोषसहितेहाप्रदुष्टमतिनीहारचण्डकिरणा
श्यामा गृहद्रविणरामासुतप्रमुखकामादिहीनसुलभा ॥४॥
आद्याsविबोधहृद्याssत्मबोधमुखविद्याप्रदाननिपुणा
पादोत्थधूलिरतमोदोत्सवप्रचययादोगणालयशशी
रोगार्तिहा विहितयोगादिशास्त्रा xलृजभोगाsहिशायिरमणी ॥५॥
ऊरीकृतार्त्तिततिदूरीकृति: सकलसूरीडिताssत्ममहिमा
वीटीप्रिया विभुधकोटी ररत्नततिकोटीनिधृष्टचरणा
बुद्धिप्रकर्षयुतऋद्धिप्रसाध्यकृतिसिद्धिप्रदानचतुरा ॥६॥
कष्टापनीतियुतमिष्टान्नभुक्तिलसदिष्टालिदा मुरहरा -
श्लिष्टादिरम्यविधिहृष्टाशया दिविजजुष्टाङ्घ्रिपद्मयुगली
भीतिव्रजापहृतिभूतिप्रदानमुखरीतिस्वकीयचरिता ॥७॥
हृत्तापहा प्रचुरवित्तच्रजाधिपतिचित्तप्रभूमुखनुता
दीनार्त्तिहा विबुधसेनाग्रणीप्रमुखनानासुराग्र्यकलिता
वाणीशविष्णुमृगपाणीडिता रुचिरतैणौजिताक्षालिसुधना ) ? ) ॥८॥
फालाक्षफालशुचिकीलाप्रदग्धसुतलीलाजिताखिलजगत्
कारुण्यधि: सतततारुण्यरम्यपुरुलावण्यजन्मधरणी
मेनादिमारचितगानावलीविषयवानासनप्रियतमाx ॥९॥
वीणाधरे तरुणशोणाधरे सततवीणादह्रेडितपदे
काणादि [द?] शास्त्रधरवाणार्चिते कुसुमबाणासुदानमुदिते
एणाङ्कचूडसति शोणाब्जपादनतकाणादमुख्यनयदे ॥१०॥
तन्द्राविहीनतमिचन्द्रार्धभूषितमहेन्द्रादिपूज्यचरणा
पादार्चनासुलभमोदव्रजा रुचिरनादाद्युपास्यचरणा
ॐकारमन्त्रमुखझङ्कारसक्तनतहुङ्कारतर्जितयमा ॥११॥
औदार्यवृत्तिअलसितौदास्यधीरुचिरसौदासमुख्यकलिता -
sनङ्गप्रसूतिकृदङ्गाञ्चिता हृदयरङ्गादिनाथदयिता
मोदप्रदे सकलवेदान्तगीतनिजपादाम्बुजातविभवा ( महिमा ) ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP