संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीविष्णुस्वामिस्तुति:

श्रीविष्णुस्वामिस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


त्रैलोक्यस्थाशेषात्मस्थो
योगीन्द्रालीपूज्यस्वाङ्घ्रि: ।
कारुण्याब्धिस्वीयस्वान्तो
जीयात्पायाद्विष्णुस्वामी ॥१॥
मातङ्गादिश्रीसंधात -
स्पर्शप्रीढस्वेक्षालेश: ।
मुक्त्याख्यस्त्रीरत्नप्रेष्ठो
जीयात्पायाद्विष्णुस्वामी ॥२॥
वैराग्याढ्यप्रीतस्वान्तो
भक्तानन्दाम्भोराशीन्दु: ।
सच्चिन्मोदबह्माकारो
जीयात्पायाद्विष्णुस्वामी ॥३॥
तौल्यज्ञानप्रेक्ष्यग्राव -
स्वर्गिव्रातेट्कोटीरादि: ।
नूभ्रश्रीयग्जातस्वर्गी -
जीयात्पायाद्विष्णुस्वामी ॥४॥
श्रीशोमानाथाकारस्थ:
कारुण्यस्योत्पत्तिक्षोणी ।
अन्तेवासिक्षोण्याचार्यो
जीयात्पायाद्विष्णुस्वामी ॥५॥
क्ष्माधृज्जाङ्घ्र्यं भोजाताली
र्भूतिस्प्रष्टृस्वाङ्घ्रयब्जार्चो ।
विश्वात्मत्वश्रीसंयुक्तो
जीयात्पायाद्विष्णुस्वामी ॥६॥
साभ्याढ्येक्षाराजिस्वान्तो
वैराग्येक्षासन्तुष्टात्मा ।
चन्द्राहंकारच्छिद्धासो
जीयात्पायाद्विष्णुस्वामी ॥७॥
शास्त्रव्रातप्रज्ञासिद्धो
भौमस्वर्गात्मनन्दस्पृक् ।
औदासीन्यस्वीयद्रव्यो
जीयात्पायाद्विष्णुस्वामी ॥८॥
आरोग्यर्द्धी तेजोबुद्धी
आनन्दादिर्यत्पूजात: ।
हस्तस्था: स्युर्धात्र्यास्तूर्णं
जीयात्पायाद्विष्णुस्वामी ॥९॥

N/A

Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP