संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवरुणास्तुति:

श्रीवरुणास्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


विषयसुखरताप्यभिन्नाङ्घ्रिकां रागहीनेक्षितां
दिविजदितिजपूगसम्पूजितां व्याधिवार्धक्यहीम् ।
घनदगुरुजितात्ममाधीकृतस्वाङ्घ्रिपद्मानतां
प्रणतजनकृपामृताम्भोनिधिं सिन्धुमीडे मुदा ॥१॥
अचलजनिरमावच:स्वाकृतिं हस्तिमुख्यप्रदां
दुरितविपिनदावहव्याद्वनाम्भोगिराजेडिताम् ।
कनकमाहृदात्मवर्षत्विषं मौनिपूगार्चितां
परमपददपादसंसेवनां सिन्धुमीडे मुदा ॥२॥
विहितविनतवाञ्छितार्थपूरुषार्थप्रदां
परमपुरुषतत्त्वबोधप्रदां भूपताश्राणकाम् ।
अखिलभुवनवन्दनीयाङ्घ्रिकां सर्वरोगापहां
प्रणतकुमृतिवृत्तिसंहारिणीं सिन्धुमीडे मुदा ॥३॥
अभयवरदमुद्रिकाधृत्करां योगिपूगार्चितां
द्रुहिणहरिहरप्रसादप्रदां शान्तिमुख्यप्रदाम् ।
चरणकमलसन्नतश्रान्तिहां क्षान्तिपाथोनिधिं
शमनमुखभयघ्नयोगप्रदां सिन्धुमीडे मुदा ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP