संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीसरस्वतीस्तुति:

श्रीसरस्वतीस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


श्रुत्यन्तान्तसमस्तशास्त्रनिचयप्रावीण्यदाङ्घ्रिस्तुति -
मकिन्दाखिलगर्वहारिकविताविश्राणिकाङ्घ्रिस्मृति: ।
भूत्वा मद्रसनाग्रगाजननभू: कारुण्यलावण्ययो -
र्विन्यासान्पदसन्तते: कमलभूकान्ता प्रदेयादिह ॥१॥
[ आर्या ]
रसनाग्रे मे सुरदा लसताद्रसभरविलासदा विरदा ।
रजनीशतुल्यवरना रजनीशाहितसुमोत्थमुखसदना ॥२॥
[ इन्द्रवज्रा ]
नम्रास्यपद्मान्तरनृत्यशीले कम्रास्यभूताब्जसमस्तगर्व ।
कञ्जातसञ्जातमनोsम्बुजात भानुस्वरूपे जगदम्बिकेsव ॥३॥
[ पादाकुलकम् ]
नतरसनाग्रे विहितविहारे तुङ्गातटभूकृतसञ्चारे ।
सम्पद्वार्द्धिज्योत्स्नाकारे पालय सोदरनिर्जितमारे ॥४॥
[ शार्दूलविक्रीडितम् ]
वाणीन्यक्कृतकेकिकोकिलकुले वेणीकृताहेsम्बिके
वाणीशादिसमर्च्यनैजचरणे पाणीकृताम्भोरुहे ।
वाणीवर्ष्ममनोमलालिहरणे क्षोणीधरश्रेणिके
वाणीशानुभवे प्रभूतकरुणे क्षोनीपताश्राणिके ॥५॥
अंहोहंत्रि मनोज्ञगात्रि सकलाम्नायान्तवेत्रीडिते
धात्रीधात्रि विनम्रपत्रिदनुभूसंहाररात्रीश्वरि ।
साध्वीनेत्रि सरोजनेत्रि तिमिरव्रातप्रभेत्त्रीक्षणे
श्रेयोदात्रि वच:सवित्रि विनुतिं श्रुत्या पवित्रीकुरु ॥६॥
[ मात्रिकरुचिरा ]
करधात्रीकृत नतजनकरधात्रीकृतपरमात्मपरविद्याम् ।
धात्रीधात्रीमेकामनाथाधात्रीं भजामि जगदम्बाम् ॥७॥
दारान् विधेरुदारान् करुणापूरान् कराब्जघृतकीरान् ।
हीरालङ्कृतहारान् जगदाधारान् विभावये धीरान् ॥८॥
धात्रीपात्रीहर्त्रीहर्त्रीवेत्रीचाम्ब त्वमस्य लोकस्य ।
दात्री सकलार्थानां पात्रीकुरु मां त्वदीयकरुणाया: ॥९॥
निजनेत्रीकृतवनजां स्मरत्रिनेत्रीकृतनिजपदभक्ताम् ।
दुरितविनेत्रीं नतशुभततिप्रणेत्रीं भजामि जगदम्बाम् ॥१०॥
सरसात्मगुणनिकायां सज्जनगेयां समाधिसुविजेयाम् ।
सच्चिसुखमयकायां सततमुपेयां सरोजजनिजायाम् ॥११॥
हयमुखमुखतनुकीर्त्तें नयनोत्सवदाननिपुणनिजमूर्ते ।
भयभरहरणस्फुरते जय जय सौन्दर्यसारपरिपूर्त्ते ॥१२॥
[ मालिनी ]
सरसगुणनिकायां सच्चिदान्दकायां
सकलसुजनगेयां संयमीन्द्रैर्विचेयाम् ।
सरसिजजनिजायां सर्वलोकाल्यमेयां
सततमहमपेयां संहृताशेषमायाम् ॥१३॥
[ इन्द्रवज्रा ]
पातीतिपात्री पिबतीति पात्री
व्युत्पत्तिरेवं द्विविधा भवन्ती ।
पीयूषपात्री नतसर्वपात्री
द्वेधाभिपात्री भवती भवन्ती ॥१४॥
पात्रीकृतस्वीयकरार्च्यमानां
पात्रींपरब्रह्म [ रसामृतस्य ] ।
पात्रीं धरित्रीवलयस्य, मुक्ति -
पात्रीकृतानम्रजनां प्रपद्ये ॥१५॥
[ शार्दूलविक्रीडितम् ]
एणीदर्पनिराकरिष्णुनयनच्छाये विधातृप्रिये
कामारात्यनुजेsव पल्लवशये भव्यैकसक्ताशये ।
भक्तालीशरणे पवित्रचरणे बुद्धिप्रदे शारदे
[ संविन्मोदसुधार्पणप्रणयिनि श्रेयोsर्थविश्राणिके ] ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP