संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीपूर्णास्तव:

श्रीपूर्णास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तजनव्रजकाङ्क्षितभाग्यश्राणनवधूतकल्पलताम् ।
भवमुख्याखिलसाध्वसभञ्जननिपुणां भजे पूर्णाम् ॥१॥
भ्रमरभुजङ्गपयोदभ्रान्तिश्राणकनिजोत्तमाङ्गरुहम् ।
करकान्तिधूतडम्बरसरसीजनुषं भजे पूर्णाम् ॥२॥
शारदपाथोदायकनीकाशपटावृतावयवाम् ।
शरणागतजनकाङ्क्षित - वरदानरतां भजे पूर्णाम् ॥३॥
पदपद्मानतकाम्याशेषपदार्थप्रदायिनीकरुणाम् ।
त्रैविष्टपवरनम्यातुलनिजचरणां भजे पूर्णाम् ॥४॥
कृष्णपदाब्जजद्वन्द्वश्रापकयावननिजाम्बुसंस्पर्शाम् ।
नतवत्सलतारम्यात्माशयवृत्तिं भजे पूर्णाम् ॥५॥
नम्रकृतान्तमुखाखिलभयततिकृन्तकपदस्मरणाम् ।
दीनकृपाजलशेवधिनिजहृदयाब्जां भजे पूर्णाम् ॥६॥
मेना - रम्भाद्यामरनारीलालितपदाम्बुसञ्जाताम् ।
जगतीदेशिकशङ्करभगवत्कलितां भजे पूर्णाम् ॥७॥
कनकाशेषाहङ्कृतिशातककान्तिस्वकीयवर्ष्माणम् ।
चरणानतजनतेप्सितवरवरदात्रीं भजे पूर्णाम् ॥८॥
भवसिन्धुपारदायकनिजनीरसकृत्प्रणामसुखाम् ।
अलिभोगनीरदायकजिष्णुस्वकचां भजे पूर्णाम् ॥९॥
विनतब्रजभूयोजनिसञ्चितपापाम्बुराशिघटजाताम् ।
विनतातनुजं रागप्रमुखाहीनां भजे पूर्णाम् ॥१०॥
घनपीनकठिनतुङ्गस्तनजितधात्रिधराभिमतिम् ।
वीणापाणिमुखार्चितशोणाङ्घ्र्यब्जां भजे पूर्णाम् ॥११॥
काणादाक्षपदादिग्रन्थैकार्थबोधजनयित्रीम् ।
एणाङ्कैणन्यक्कृन्निजमुखनयनां भजे पूर्णाम् ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP