संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनूतनशंकरगुरुस्तुति:

श्रीनूतनशंकरगुरुस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पादपद्मभक्तिकृल्लोकनिर्जराङ्घ्रिपा -
न्संसृताम्बुराशिसंमग्नदीनतारकान् ।
भृङ्गभोगिनीरधृद्वर्णशीर्षजान्भजे
शंकरार्यनूतनस्वाकृतीन्सदा गुरून् ॥१॥
हस्तनिर्जिताखिलाम्भोजडम्बरव्रजा -
न्भक्तलोककाङ्क्षिताशेषकाम्यदायकान् ।
आश्रयत्कृतान्तभीमुख्यमब्जनव्रतान् -
[ भावयामि सद्गुणव्रातरम्यमानसान् ]
शंकरार्यनूतनस्वाकृतीञ्जगद्गुरुन् ॥२॥
गौतमादिनामत: सर्वशास्त्रचालकान्
पादनम्रपापभूरुड्दवानलस्मृतीन् ।
अत्रिमौनिनेत्रभूहासिहासभाड्मुखान्
दीनसंश्रितव्रजाभीष्टपूरकान्भजे ॥३॥
स्वर्णमुख्यभोग्यदान्मोक्षमूर्तिकान्भजे
कृत्स्नलोकपालनोद्युक्तचेतसो भजे ।
मानहीनतोल्लसन्नैजधीकृपाम्बुधीन्
नम्रसर्ववाच्छितस्पर्शकस्मृतीन्भजे ॥४॥
[ रुचिरा ]
शिवप्रदान्गजहयमुख्यदायकान्
भवापहाxx चिजिततप्तहाटकान् ।
यमीडितान्परमपुमर्थदायकान्
नतेष्टदान्नृहरिमहीगुरून् भजे ॥१॥
हनैनसो विशदिततत्त्वमर्मकान्
सरोजभूसरसिजदृक्शिवाकृतीन् ।
विभूतिदान्भुवनलघुत्वबोधकान्
रुजापहान् नृहरिमहीगुरून् भजे ॥२॥
कुधीहरान्मतिविकृतिव्रजांतकान् ( च्छिद: )
जितस्मरा ( तेंद्रिया ) न् च्छममुख्यदायकान् ।
श्रमापहान्दुरित ( वृजिन ) क्षमानिधीन
यमादिदान् नृहरिमहीगुरून् भजे ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP