संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीलक्ष्मीनृसिंहप्रह्लादस्तोत्रम्

श्रीलक्ष्मीनृसिंहप्रह्लादस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तकल्पमहीरुहान् भवभीतिभञ्जकभावनान्
भोगिभानुमधुव्रताभकचान् करास्तसरोरुहान् ।
स्वर्णवर्णपरावृतान् वरदानतत्परचेतसो
भार्गवीनरकेसरिप्रह्लादकान् हृदि भावये ॥१॥
नम्रकामसमस्तदाञ् जगदालिनम्यपदद्वयान्
सौम्यरम्यहृदम्बुजान् दिविजामरासुरासपृमान् ।
कृत्तभक्तकृतान्तकान् नतिकृत्कृपाम्बुधिमानसान्
भार्गवीनरकेसरिप्रह्लादकान् हृदि भावये ॥२॥
मेनकादिसमर्चिताञ्छुकशौनकादिमुनीडितान्
स्वर्णमेघघनच्छवीन् नतकाङ्क्षिताखिलवस्तुदान् ।
संसृताम्बुधिपारदान् फणिनीरदद्युतिकुन्तलान्
भार्गवीनरकेसरिप्रह्लादकान् हृदि भावये ॥३॥
नम्रपापनिकृन्तनान् विनतातनूभवसंस्तुतान्
भक्तिमत्करुणाम्बुधीन् करशोभिभीतिहमुद्रिकान् ।
सर्वशास्त्रततिप्रदान् हिमरश्मिडम्बरहाननान्
भार्गवीनरकेसरिप्रह्लादकान् हृदि भावये ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP