संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीविश्वामित्रर्षिस्तुतिः

श्रीविश्वामित्रर्षिस्तुतिः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


गीर्वाणेड्यस्वशक्तिं हृतकुमृतिजरं नम्रमागीर्विधूत -
स्वर्गीशाचार्यदर्पं स्मरमुखविमुखं रागहीनाप्यपादम् ।
हस्त्यादिस्प्रष्ट्टपूजं नतदुरितहरं तापसोत्तंसरत्नं
विश्वामित्रं प्रपद्येसकरुणहृदयं चित्तपाथोजमध्ये ॥१॥
श्रीकाकुत्स्थार्चिताङ्घ्रि कलिफणिगरुडं कान्तिधूताम्बुवाहं
यं शं श्रीचक्रपाणिर्निरवधिशुभदं बोधिनम्रस्वरूपं
विश्वामित्रं प्रपद्ये त्रिभुवनविदितं चित्तपाथोजमधे ॥२॥
सच्चिन्मुद्राढ्यहस्तं मतिशमलहरं रोगसङ्घातनाशं
कान्तात्रेयावतंसं यमिनुतविभवं शोषितब्रह्मलक्ष्मीम् ।
मन्तुव्रातक्षमाब्धिं श्रम [ हति ] मुखदं कृत्तनम्रश्रमालिं
विश्वामित्रं प्रपद्ये यममुखजलधिं चित्तपाथोजमध्ये ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP