संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकूर्मतनुभगवत्सोत्रम्

श्रीकूर्मतनुभगवत्सोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तिमतां कल्पकतां संसृतिभीनाशकरम् ।
नम्रजनाभीप्सितदां कूर्मतनुं नौम्यनिशम् ॥१॥
भक्तिकृतां मृत्युभयो - च्छेदिकृपानीरनिधिम् ।
ब्रह्महरस्तव्यपदं कूर्मतनुं नौम्यनिशम् ॥२॥
मागिरिजागी:प्रमुख - स्वर्ललनागीतपदम् ।
स्वर्णमुखाभीप्सितदं कूर्मतनुं नौम्यनिशम् ॥२॥
भक्तजनाघापहरं पायितपीयूषसुरम् ।
संसृतिसिन्धोर्घटजं कूर्मतनुं नौम्यनिशम् ॥४॥
शास्त्रततिज्ञानमुखा - भीष्टदभीहर्तृपदम् ।
मन्दरधृत्स्वासनकं कूर्मतनुं नौम्यनिशम् ॥५॥
दत्तमत्काम्यततिं देवशिरोनम्यपदम् ।
दीनकृपारम्यहृद कूर्मतनुं नौम्यनिशम् ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP