संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवासरतिथिसौर्यश्वत्थस्तोत्रम्

श्रीवासरतिथिसौर्यश्वत्थस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


सरागलोकव्रजदुर्लभाङ्घ्री विरागिलोकद्रुतलभ्यपादौ ।
सुरोत्तमाराधितपादपद्मौ शनैश्चराश्वत्थहरी प्रपद्ये ॥१॥
गिराश्रियानिर्जितजीवशक्रीकृताङ्घ्रिपाथोजसकृद्विनम्रौ ।
जरापमृत्युप्रमुखापहाङ्घ्री शनैश्चराश्वत्थहरी प्रपद्यं ॥२॥
कृपापयोराशिनिजान्तरङ्गौ गिरीन्द्रजाग्रे प्रजनुर्निजाकृती ।
करीन्द्रवाज्यादिवितारिपूजौ शनैश्चराश्वत्थहरी प्रपद्ये ॥३॥
आनम्रलोकाखिलपातकघ्नौ सरीसृपक्ष्मापतितल्परूपौ ।
शरीरकान्त्या विजिताम्बुवाहौ शनैश्चराश्वत्थहरी प्रपद्ये ॥४॥
शुकादिमौनीन्द्रसमर्चिताङ्घ्री निजाक्षराकारविवोधदाङ्घ्री ।
सकामनम्रेष्टवितारिचिन्तौ शनैश्चराश्वत्थहरी प्रपद्ये ॥५॥
चकासतौबाहुचतुष्टयेन विकासिपाथोरुहमुख्यपूज्यौ ।
प्रकाशितानन्तसुखस्वरूपौ शनैश्चराश्वत्थहरी प्रपद्ये ॥६॥
नराधिपत्वप्रदपादपूजी स्वरादिलोकव्रजाशास्तृपादौ ।
ज्वरादिरोगव्रजनाशचिन्तौ शनैश्चराश्वत्थहरी प्रपद्ये ॥७॥
निराकृतानेकसुरारिजालौ कराम्बुजन्यादृतशङ्खचक्रौ ।
विकारशून्याशयनाशलीलौ शनैश्चराश्वत्थहरी प्रपद्ये ॥८॥
उमाधवाम्भोजजनु:शचीशमुख्यामरोत्तसविभाविताङ्घ्री ।
शमादिषाङुण्यवितारकार्चौ शनैश्चराश्वत्थहरी प्रपद्ये ॥९॥
श्रमापनोदक्षमपादधूली पदाब्जनम्राघततिक्षमाब्धी ।
यमादिभीहौ यममुख्यदाङ्घ्री शनैश्चराश्वत्थहरी प्रपद्ये ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP