संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगुरूतंसस्तुति:

श्रीगुरूतंसस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पदाम्भोजनम्रालिकाङ्क्षाधिकेष्ट -
प्रदानव्रत्स्वर्धरित्रीप्रजातम् ॥
जनुर्मृत्युरूपातिचण्डार्कतप्ता -
म्बुवाहाञ्चिताङ्घ्रिं गुरूत्तंसमीडे ॥१॥
स्वपादाम्बुसंजातभक्तालिकाम्या -
खिलार्थस्पृशिप्रीतनैजान्तरङ्गम् ॥
गुरूत्तंसमीडे करभ्राजदङ्घ्रि -
प्रणम्रेष्ट्या भीतिसंस्पर्शिमुद्रम् ॥२॥
मनोजादियादोविराजन्निजार्णो -
भवाम्भोधिपारप्रदस्वप्रसादम् ॥
विनम्रालिभूयोजनर्लब्धपाप
द्रुमालीकुठारं गुरूत्तंसमीडे ॥३॥
कणादाक्षपादादिशास्त्रालिगूढ ( तत्त्व ) -
रहस्यप्रबोधप्रदायिप्रसादम् ॥
भवद्भूतभव्येतिवृत्तादिसाक्षा -
त्कृतिश्राणकाङ्घ्रिं गुरुत्तंसमीडे ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP