संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीअग्निस्तुति: [ पृथ्वी ]

श्रीअग्निस्तुति: [ पृथ्वी ]

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


विरक्तसुलभं  मनोभवजिताद्यवाप्येतरं
जरापमृतिहं  सुरव्रजसमर्च्यपादाम्बुजम् ।
कुबेरसुरपूज्यजिद्धनपतीकृतस्वानतं
भजामि दहनं  कृपारसपयोनिधिस्वाशयम् ॥१॥
नताघशमनं  निजोदरधृतद्रिगेशात्मजं
विबोधदपदं  गजप्रभृतिसर्वसम्पत्प्रदम् ।
मुनिव्रजनुतं  कलानिधिकराशिवक्त्रायितं
भजामि दहनं फणिक्षितिपवर्ण्यमाहात्म्यकम् ॥२॥
अभीष्टवरदाभयप्रदविबोधिमुद्राधरं
त्रिलोकशुभदं  स्फुटीकृतपरात्मतत्त्वकृतिम् ।
शुगालिशमनं  क्षितीश्वरपदप्रदस्वार्चनं
भजामि  दहनं  ज्वरप्रमुखसर्वकष्टापहम् ॥३॥
मनोविकृतिहं  नमत्सुफलबन्धमोक्षप्रदं
रमापतिरतं  शमप्रमुखसाधनश्राणकम् ।
यमादिभयहं  श्रमव्रजनिबर्हणैकप्रियं
भजामि दहनं क्षमानिधिनिजान्तरङ्गं सदा ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP