संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीभार्गवीस्तुति:

श्रीभार्गवीस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तनाकसद्भू मिसभ्भवं भवपयोनिधेर्भक्तवारिकाम् ।
भुजननीरघृन्नीलकुन्तलां भावयेsनिशं भार्गवीमहम् ॥१॥
वरदमुद्रिकाविभयसरसिभूधरकरद्वयन्यक्कृताम्बुजौ ।
शारदाम्बुधृन्निभनिजाम्बरां भावयेsनिशं भार्गवीमहम् ॥२॥
कृतकृतान्तभीमूलकृन्तनां कृतकृतित्वदस्वपदसम्भवाम् ।
कृष्णमानसाम्भोजघस्रपं भावयेsनिशं भार्गवीमहम् ॥३॥
नतजनावलीकाम्यसर्वदां त्रिभुवनीप्रजानम्यपदयुगीम् ।
धवपदान्तिके रम्यपद्मगां भावयेsनिशं भार्गवीमहम् ॥४॥
मेनकोर्वशीमुखसमर्चितां शौनकाजभूमुख्यपूजिताम् ।
कनककान्तिहुङ्कारिकायप्रभां भावयेsनिशं भार्गवीमहम् ॥५॥
चरणभक्तिमद्वरततिप्रदां पारदां भवाम्भोनिधेर्द्रुतम् ।
पारदच्छविं नीरधृत्कचां भावयेsनिशं भार्गवीमहम् ॥६॥
विनतपातकोन्मूलनव्रतां विनतसुविनतासूनुवाहनाम् ।
धननिरन्तरोत्तुङ्गनिजकुचां भावयेsनिशं भार्गवीमहम् ॥७॥
वीणिकाधरप्रमुखसंस्तुतां कणमुगादिवाग्वोधदाङ्घ्रिकाम् ।
निजविलोचनन्यक्कृतैणिकां भावयेsनिशं भार्गवीमहम् ॥८॥
अष्टकं हरिप्रेयसीपरं कष्टनाशकं मङ्गलप्रदम् ।
इष्टदं पठन् भक्तितो जवादष्टलम्बिदं ते सिद्धिकाध्रुवम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP