संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकान्तासहस्रषोडशीमाधवस्तुति:

श्रीकान्तासहस्रषोडशीमाधवस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


विधिदयिताद्रिजादिविनुतौ कृपासुधाम्भोनिधी
रथगजमुखमाप्रदपदौ नताधनिर्मूलकौ ।
फणिपतिमुख्यगेयचरितौ सुवर्णवार्दद्युती
हृदि निदधे सतीमणिसहस्रषोडशोमाधवौ ॥१॥
निरवधिशक्तिपूर्णपुरुषौ शुकार्चिताङ्घ्रिद्वयौ
निखिलपुमर्थदाननिरतौ श्रितेष्टविश्राणकौ ।
नतवशगीकृताक्षरपदौ पयोजमुख्यार्चितौ
हृदि निदधे सतीमणिसहस्रषोडशोमाधवौ ॥२॥
धरणिभुव: स्वराद्यधिपती नृपत्वसंस्पर्शकौ
ज्वरमुखसर्वरोगशमनौ कुबुद्धिहर्त्तृ स्मृती ।
अभयविबोधमुख्यदकरौ विकारहीनाशयौ
हृदि निदधे सतीमणिसहस्रषोडशोमाधवौ ॥३॥
सरजिजजन्मचन्द्रविहितावतंसमुख्यादृतौ
शममुखसद्गुणस्पृशिरतौ श्रितश्रमोच्छेदकी ।
यमनियमादिसिद्धिवरदौ सहिष्णुतासागरौ
हृदि निदधे सतीमणिसहस्रषोडशोमाधवौ ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP