संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीसूर्यस्तव:

श्रीसूर्यस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


विरतिसुलभो रागद्वेषादिदुष्टसुदुर्लभो
हृतनतजर: शकाद्यग्रेप्रजातकलेवर: ।
प्रणतवचनैर्वीर्योंद्धूतामरेश्वरदेशिको
sवतु दिनमणि: कारुण्याम्भोनिधिस्वहृदम्बुभू: ॥१॥
शशिधरशिरोनागाध्यक्षस्वतल्पनिजाकृति -
र्द्विरदमुखद: पादानम्राखिलाघविनाशकृत् ।
मुनिततिनुत: स्वांशव्रातप्राकाशितविश्वको
sवतु दिनमणिर्ब्रह्मज्ञानप्रदाङ्घ्रिसमर्चन: ॥२॥
दशशतकरो भक्ताभीष्टप्रदानपरायणो
नृपतिपददोsध्यात्मज्ञानप्रकाशनपण्डित: ।
हृतनतरुजस्त्रैलोक्याक्षिस्वकीयकरव्रजो
sवतु दिनमणिर्ब्रह्मज्ञानप्रदाङ्घ्रिसमर्चन: ॥३॥
यमिपकुलपो भीतिध्नेष्टप्रदातृकराम्बुजो
रघुपतिनुत: शान्तिक्षान्तिप्रमुख्यगुणप्रद: ।
श्रमततिहरो भक्ताल्यंह:कदम्बसहाशयो
sवतु दिनमणिर्ब्रह्मज्ञानप्रदाङ्घ्रिसमर्चन: ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP