संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
आर्याम्बिकाशङ्करशारदास्तव:

आर्याम्बिकाशङ्करशारदास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तेष्ठविश्राणनकल्पभूरुहान्
अपारसंसारसमुद्रपारदा: ।
भवोद्भवाशेषभयापनाशका
आर्याम्बिकाशङ्करशारदा भजे ॥१॥
करप्रभावैभवधूतपङ्कजा
वरप्रदानैकरतस्वमानसा: ।
वलक्षरक्ताच्छपटावृताङ्गका
आर्याम्बिकाशङ्करशारदा भजे ॥२॥
पादाब्जनम्राखिलकाम्यवस्तुदा -
स्त्रैलोक्यवासिव्रजनम्यपादुका: ।
प्रपन्नरक्षाव्रत्रम्यमानसा
आर्याम्बिकाशङ्करशारदा भजे ॥३॥
कृतान्तभूसाध्वसभारभञ्जना:
कृपातिरेकार्द्रहृदम्बुसम्भवा: ।
कृतार्थतासाधकपादसंस्मृती -
रार्याम्बिकाशङ्करशारदा भजे ॥४॥
श्रीपद्मपादादियतिक्षमेश्वर -
सुधन्वमुख्यावनिपालपूजिता: ।
कनत्सुवर्णच्छावभास्वराकृती -
रार्याम्बिकाशङ्करशारदा भजे ॥५॥
विनम्रसर्वाघविनाशदीक्षिता
मृगाक्षपद्माम्बकमीनलोचना: ।
श्रीशारदाशङ्करशारदीकृती -
रार्याम्बिकाशङ्करशारदा भजे ॥६॥
एणाङ्कदर्पापहृदास्यपङ्कजा:
काणादमुख्याखिलशास्त्रदायिनी: ।
शोणाब्जधिक्कारिनिजाङ्घ्रियुग्मका
आर्याम्बिकाशङ्करशारदा भजे ॥७॥
तुष्टात्मना सङ्गृणतामदोsष्टकं
कष्टावलीनाशपरायणक्षमा: ।
इष्टव्रजश्राणनपण्डिता जना
अष्टौ च सिद्धिझंटिति स्पृशन्त्यम्: ॥
( आर्याम्बिकाशङ्करशारदा भजे ) ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP