संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनर्मदास्तव:

श्रीनर्मदास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवाजमुख्यसेवितां भवाब्धिकुम्भसम्भवं
भुजङ्गभृङ्गकुन्तलां पयोजजित्करद्वयीम् ।
पटावधूतशारदाम्बुदां वरालिदायिकां
भजत्समस्तशर्मदां सदा भजामि नर्मदाम् ॥१॥
प्रणम्रकाम्यजालदां विशिष्टरम्यबुद्धिदां
निलिम्पनम्यपादुकां पवित्रवारिभास्वराम् ।
कृतान्तभीतिकृत्तिकां कृपापय:पयोनिधिं
कृतार्थताप्रदामतां सदा भजामि नर्मदाम् ॥२॥
सुपर्वभामिनीडितां कनस्तुवर्णवर्णिकां
मुनोन्द्रमण्डलीनुतां नतेष्टदानपण्डिताम् ।
भवाम्बुराशिपारदां फणीट्कचां सुवर्णदां
कृतार्थताप्रदामतां सदा भजामि नर्मदाम् ॥३॥
गुरुत्मदादिसेवितां नमत्समस्तपापहां
धराधरेड्घनस्तनीं कणादमुख्यशस्त्रदाम् ।
प्रणामतोषिताशयां मृगाङ्कवर्ष्मसम्भवां
कृतार्थताप्रदामतां सदा भजामि नर्मदाम् ॥४॥
सदाष्टकं विधूद्भवापदानगीतशंसकं
स्वकष्टजालनाशनेच्छुतावशंवद: पठन् ।
अभीष्टपूगमाप्नुवन् समस्तकष्टमोचित -
स्ततोsष्टसिद्धिभाग्भवेद्विसंशयं निरन्तरम् ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP