संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीतिरुपतिवेङ्कटेशीस्तोत्रम्

श्रीतिरुपतिवेङ्कटेशीस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


कामक्रोधोभमोहोद्धतिमुखधिषणामालिनी हेतुदोष -
स्वाकारारातिराजीविवशनिजमनोदुर्लभस्वाङ्घ्रिपद्माम् ।
नौमिश्री वेङ्कटेशीं विरतनिरतधीनिर्जिताम्भ:प्रजात -
क्रुल्लोद्धर्तृप्रमुख्यान्तररिपुसुल्सभस्वीयपादारविन्दाम् ॥१॥
धात्रीधृत्पक्षभेदिस्वरुधरकरवाराशिनाथादिदेव -
प्रह लाद्विन्ध्यावलीशप्रमुखदितिभवोत्तंससंसेविताङ्घ्रिम् ।
नौमि श्रीवेड्टेशीं निजचरणर:सम्भवद्वन्द्वभक्ति -
प्राग्भारैकाश्रयस्वाशयकुमृतिजरारोगमुख्यापहर्त्रीम् ॥२॥
यत्पादाम्भोजयुग्मप्रवणनिजधियो जन्ममूका दरिद्रा
अप्याशुस्वर्गलोकस्ववसतिधरणीनाथदेवव्रजार्या: ।
नि:सीमस्वीयविद्यानिपुणिमकणिकानिर्मित - स्वीयकोश -
प्रौढिम्ना ह्रेपयन्ते सततमहमिमां वेड्कटेशीं प्रपद्ये ॥३॥
स्वोत्पत्तिस्थाननीवीधरनिकरधराधीशवर्ष्मप्रजात -
स्वीयाङ्गाप्रमूहृत्कमलजदिवसाध्यक्षसङ्घातकोटिम् ।
नौमि श्रीवेङ्कटेशीं जननमृतिजरासिन्धुमग्नस्वपादां -
भोजालीतास्वकीयाशयपुरुकरुणावारिराशिस्वचित्ताम् ॥४॥
हस्तीन्द्रास्यामरालीवदनभववपुर्वीरशंमातुलानी
हस्तीन्द्रस्यन्दनाश्वद्विपदमुखनिजाकारलक्ष्मीप्रदात्रीम् ।
कुम्भीन्द्रक्षोणिधर्तृस्मयविततिहृतिप्रौढवक्ष: [ क्षोजयुग्मां ]
कुम्भीपाकप्रमुख्याशुभगतिशमनीं वेङ्कटेशीं प्रपद्ये ॥५॥
क्षीराम्भोराशिमध्याभरणतनुमहाभोगिभोगस्वतल्प -
ज्ञाताक्षौमस्ववासोव्यवहितरशनोत्सङ्गसौभाग्यकाष्ठाम् ।
नौमी श्रीवेङ्कटेशीं त्रिपुटपयनसन्तप्तचण्डांशुभानु -
स्पर्शभ्राजत्सुवर्णामृतजनुरुदराहङ्कृतिच्छित्स्ववर्णाम् ॥६॥
आस्तेsतीत्य क्षराञ्चाक्षरमपि निखिलं य: पुमुत्तंसनाम्ना
लोकान्माख्याप्रसिद्धस्तदमलचरणस्पर्शिमन्माक्षरालीम् ।
कृष्णद्वैपायनार्यप्रभवकमलजोत्सङ्गजातादिमौनिं
श्रेष्ठव्रातप्रणीतातुलनिजयशसं वेङ्कटेशीं प्रपद्ये ॥७॥
तत्तत्काम्यालिलिप्सापरवशमनसा कुर्वते ये स्वपादा -
म्भोजातार्चा तदाशाविषयसुखततिस्पर्शनैकव्रताढ्याम् ।
नौमि श्रीवेङ्कटेशीमिहपरसुखसङ्घातकाङ्क्षातिदूर -
स्वान्तभ्राजद्यताक्षप्रवरहृदयविद्योतितात्मप्रकाशाम् ॥८॥
धर्मार्थव्रातकामाखिलभवनिगडोच्छेदनस्वाख्यनाना -
वस्तूनां यौगपद्यस्पृशिकृतिलवया बाहुयुग्मद्वयाढ्याम् ।
नौमि श्रीवेङ्कटेशीं स्वचरणकमलप्रोद्भवद्वन्द्वभक्ति -
श्रद्धापूर्णावलीहृत्कमलवसतितासूचकाम्भोजवासाम् ॥९॥
नि:शेषक्ष्माभुव:स्वर्मुखभुवनचयाकारविध्यण्डजाल -
राजेरेस्यैक्यछत्राधिपतिहरिमुखैर्निर्जरैर्याभिसक्ता ।
नौमि श्रीवेङ्कटेशीचरणसरसिभूयुग्मभृङ्गाशयेष्ट -
क्षोणीसाम्राज्यमुख्यातुलविधिघशुभस्पर्शनैकप्रवीणाम् ॥१०॥
भूभृद्यक्ष्मज्वरापस्मृतिमुखविरुजापूगजारठ्यदुर्मृ -
त्याद्याशेषेष्टभिन्न्व्रजाशमनचणस्वाङ्घ्रिपद्मप्रणामाम् ।
नौमि श्रीवेङ्कटेशीं निजपदसरसीजातसक्तान्तरङ्ग -
व्रातस्वान्तान्धकारक्षपणनिपुणताभ्राजदुग्रांशुकोटिम् ॥११॥
चित्तक्षोभप्रमुख्याखिलविधविकृतिव्रातहेतुस्वकीय -
स्वान्तोत्थक्रोधलोभप्रमुखविरहितध्यातपादाम्बुजाताम् ।
दैत्यघ्नस्यन्दनाङ्घ्रिप्रमुखधरकराम्भोजयुग्मद्वयान्तां
भक्ताभीष्टप्रदानाभयमुखपिशुनां वेङ्कटेशीं प्रपद्ये ॥१२॥
वाग्देवीवारिजातप्रभवतनुधराधारिभूपालजाता -
जानिस्वीयासुकान्तामरपतिमहिषीचक्रमुख्यैरजस्रम् ।
मल्लीपुन्नागजातीस्थलजलकमलप्रोद्भवागीपकष्ट -
स्वर्गक्ष्माजप्रसूनव्रजचितरणां वेङ्कटेशीं प्रपद्ये ॥१३॥
चेत:शान्त्यादिषक्टस्थिरतदितरभूभौमसौवर्गभोगा -
वैरागीमोक्षकाङ्क्षाप्रदनतततये श्राणयन्तीं जवेन ।
तट्पाराचात्मविद्याधिगमनविषये प्रापितेष्ठाधिकारी -
भूतानां मोक्षदानस्पृशरतनमनसं वेङ्कटेशीं प्रपद्ये ॥१४॥
भक्तालीगण्यभिन्नप्रभवततिकृतामेयताभ्राजमान -
प्रायश्चित्तादिहैन्याञ्चितबहुविधदुष्कर्मपूगक्षमाब्धिम् ।
नौमि श्रीवेङ्कटेशी यमनियममुखाशेषनैजाङ्गराजो -
राजद्योगप्रदानाहृदयम [ शमन ] मुखप्रोज्जनु:साध्वसालीम् ॥१५॥
देव्या: श्रीवेङ्टेश्याश्चरणकमलभूयुग्मभक्तिप्रणाम -
श्रद्धापूर्वं तदीयस्तुतिमौमखिलाभीष्टदां ये पठन्तिं ।
तेषां स्याद्दीर्घद्दृढतरतनुतासर्वविद्याधिपत्य -
श्रीमल्लक्ष्मीयुतत्वाखिलगुणविलसद्दारपुत्रादिभूति: ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP