संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीत्रयोदश्यां श्रीरतिस्मरस्तवः

श्रीत्रयोदश्यां श्रीरतिस्मरस्तवः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजन्निलिम्पपादपौ भवाम्बुराशिकुम्भजौ ।
भवोत्थभीतिभञ्जकौ भजाम्यहं रतिस्मरौ ॥१॥
करावधूतपङ्कजौ शरत्पयोधराम्बरौ ।
वरप्रदानतत्परौ भजाम्यहं रतिस्मरौ ॥२॥
नतालिकाम्यसर्वदौ सुरालिनम्यपादुकौ ।
कृपादिरम्यमानसौ भजाम्यहं रतिस्मरौ ॥३॥
हरिस्नुषाशरीरजौ कृतान्तभीतिमर्दकौ ।
कृपासुधामहार्णवौ भजाम्यहं रतिस्मरौ ॥४॥
वसन्तवारिराशिभूतिलोत्तमादिसेवितौ ।
सुवर्णनीरदप्रभौ भजाम्यहं रतिस्मरौ ॥५॥
पदानमद्वरप्रदौ भवाम्बुराशिपारदौ ।
कचावधूतनीरदौ भजाम्यहं रतिस्मरौ ॥६।
विनम्रपापनाशकौ वृषाहिभोगिवाहनौ ।
परस्परानुरञ्जकौ भजाम्यहं रतिस्मरौ ॥७॥
कराब्जशोभिवीणिकौ शशाङ्कसौहृदाञ्चित्तौ ।
कणादमुख्यशास्त्रदौ भजाम्यहं रतिस्मरौ ॥८॥
भजज्जनेष्टपूरकं समस्तकष्टनाशकम् ।
रतिस्मराष्टकं पठन्नवाप्नुयात्तदिष्टताम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP