संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीभवानीस्तुति:

श्रीभवानीस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भ्रमरभुजङ्गभासुरकचे भ्रमव्रजनिनाशकाङ्घ्रिविनुते
भगवति भूधराधिपभवे भजज्जनकदम्बकल्पलतिके ।
भसितसितात्मवर्ष्मजलभूभवाच्युतमुखामरार्चितपदे
भव भवमीतिभञ्जनचणे भवानि भव भूतये मम शिवे ॥१॥
करविजिताम्बुजातनिकरे शरज्जलधराभनैजववसने
चरणनताखिलेष्टवरदे चरस्थिरसमस्तवस्तुजननि ।
धरतनुजे स्मरारिदयिते मरालगमने भवाभिधमहा -
शरनिधिपारदस्वपदभूपरागकणिकेsव पारदसैते ॥२॥
स्मररिपुकाम्यतासुभङ्गभां मनोज्ञमतिरम्यसुन्दरतनुं
नतजनकाम्यवस्तुनिरकरप्रदानरतिमुख्यरम्यचरिताम्
रविशशिभौमसौम्यधिषणप्रमुख्यकृतिसौम्यताप्रद -
निगमकदम्बगभ्यविभवां नमामि सुरसङ्घनम्यचरणाम् ॥३॥
कृमिमुखपद्मयोन्यवधिसूकृपाणमुखधृत्करेपतिरता -
कृतिनिजकृत्यसक्तधिषणे कृताधततिसोढ्रि कृष्णदयिते ।
कृतनिजपादपङ्कजनमत्कृतान्तभयकृन्तिके नतजनु:
कृतकृतितीप्रदायक भदाकृवार्द्रंहृदयाम्बुजेsव सततम् ॥४॥
कनकधरात्मजाजनिगदत्कनत्कनककान्तिजिष्णुरुचिकां
धनतरपीनतुङ्गकठिनस्तनाभिहितपर्वतप्रभवताम् ।
विनतदुरन्तदु:खदमनीं विनम्रविनताजवाहनविधि -
वनजनिशत्रुशेखरसतीभनाथशिशिराशयां हृदि भजे ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP