संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीद्वारकेशश्रीलक्ष्मीनारायणस्तव:

श्रीद्वारकेशश्रीलक्ष्मीनारायणस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्ताभीष्टावलीदत्रिदशचरणपौ नीरजस्पर्द्धिहस्तौ
संसाराख्याम्बुराशिप्लवनिजचरणौ स्वर्णवर्णस्ववस्त्रौ ।
भृङ्गाम्भोधृद्भुजङ्गच्छविजितचिकुरौ पारहीनप्रभावौ
लक्ष्मीनारायणौ श्रीप्रदपदनमनौ द्वारकेशौ भजेsहम् ॥१॥
पादाम्भूनम्रकाम्यव्रजदपदनती विश्वविश्वादिपालौ
गीर्वाणव्रातनम्यस्वचरणवनजौ कृत्तकार्त्तान्तभीती ।
आकीटब्रह्मरम्यातुलगुणरुचिरौ वारिराशी क्रुपाया
लक्ष्मीनारायणौ श्रीप्रदपदनमनौ द्वारकेशौ भजेsहम् ॥२॥
मीनाम्भोजातधिक्कृन्निजनयनरुची भक्तसक्तान्तरङ्गौ
कीनाशप्राप्तदीनप्रणतजनभवाम्भोधिपारप्रदाङ्घ्री ।
हेमाम्भोदाभकायौ कनकनिकरदौ नीरवाहाभकेशौ
लक्ष्मीनारायणौ श्रीप्रदपदनमनौ द्वारकेशौ भजेsहम् ॥३॥
आरूढव्योमसम्भूभुगशनकुलपौ वाणतातार्चिताङ्घ्री
नम्रव्राताघदावत्वरितदवशुची वीणिकाचक्रपाणी ।
नानाकारोररीकृत्यवितनततती एणिकापङ्कजाक्षौ
लक्ष्मीनारायणौ श्रीप्रदपदनमनौ द्वारकेशौ भजेsहम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP