संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनृसिंहप्रह्लादस्तुति:

श्रीनृसिंहप्रह्लादस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


दिनेशानाम्भोधृन्निभनिजकचौ सर्बवरदौ
सहस्रांशुक्षीराम्बुधिभवपटौ संसृतिहरौ ।
भजे भक्तेष्टस्पृक्स्वचचरणपौ नीरजकरौ
नृसिंहप्रह्लादौ दिविजदितिभूमस्तकमणी ॥१॥
निनम्रालीकाम्यप्रदपदयुगौ लौहितसुतौ
सुपर्वालीनम्यस्वपदकमलौ कृत्तशमनौ ।
भजे नित्यं रम्यावतुलगुणकारुण्यजलधी
नृसिंहप्रह्लादौ दिविजदितिभूमस्तकमणी ॥२॥
घृताचीमेनेड्यौ विनुतविभवौ भूरिकरुणौ
भवाम्भोधे: पोतौ शुकविधिजनुर्गीतचरणौ ।
भजे घस्रेशानाम्बुदसुचिकुरौ स्वर्णततिदौ
नृसिंहप्रह्लादौ दिविजदितिभूमस्तकमणी ॥३॥
नमत्पापघ्नाङ्घ्रिस्मरणकणिकौ भीतिशमनौ
वलिध्यातस्वीयानुपमचरणौ शास्त्रचयदौ ।
भजे शोणाङ्केन्दुच्छविनिजमुखौ कष्टदलनौ
नृसिंहप्रह्लादौ दिविजदितिभूमस्तकमणी ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP