संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीइन्द्रबलिस्तुति:

श्रीइन्द्रबलिस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजदिष्टदामरभूरुहौ भवभीतिभञ्जकभावनौ
भुजगाम्बुदालिशिरोरुहौ करकान्तिनिजितवारुहो ।
शरदभ्रभास्वरवाससौ वरदानतुष्टहृदम्बुजौ
सुरनायकासुरनायकौ हृदि भावये बलभिद्बली ॥१॥
नतसर्वकाम्यदसंस्मृती सुरदैत्यनम्यपदाम्बुजौ
गुणपूगरम्यमनोsम्बुजौ हरिपादरक्तहृदम्बुजौ ।
विनिवृत्तनन्तृकृतान्तकौ पदनभ्रदीनकृपाम्बुधी
सुरनायकासुरनायकौ हृदि भावये बलभिद्बली ॥२॥
त्रिदिवाङ्गनासुतलाङ्गनाकरचर्चिताङ्घ्रिसरोरुहौ
कनकादिसर्वनतव्रजेप्सितदानसक्तनिजाशयौ ।
भवभीकराम्बुधिपारगौ निजकेशनिर्जितनीरदौ
सुरनायकासुरनयकौ हृदि भावये बलभिद्बली ॥३॥
विनताघनाशतनत्परौ विनताजवाहनतत्परौ
कनकाभकान्तिकलेवरौ करपद्मशोभिनिजायुधौ ।
नयसञ्चयस्पृशिपण्डितौ नयनावधूतसरोरुहौ
सुरनायकासुरनायकौ हृदि भावये बलभिद्बली ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP