संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीचन्द्रकुबेरस्तुति:

श्रीचन्द्रकुबेरस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भीतिजालभञ्जकौ भजन्निलिम्पपादपौ
हस्तधूतनीरजौ भुजङ्गभोगि [ ग ] कुन्तलौ
इष्टदानतत्परौ शरद्घनाभवाससौ
विप्रवंशनाथयक्षनायकौ विभावये ॥१॥
सत्त्वरम्यचेष्टितौ प्रणम्रसर्वकाम्यदौ
देवनम्यपादुकौ नमत्कृतान्तवारकौ ।
आनमत्कृपाम्बुधी गिरीशसेविसेवितौ
विप्रवंशनाथयक्षनायकौ विभावये ॥२॥
स्वर्णमुख्यभोग्यदौ तिलोत्तमादिसेवितौ
नम्रकाङ्क्षितप्रदौ शौनकादिसंस्तुतौ ।
नीरदातृकुन्तलौ भवाम्बुराशिपारदौ
विप्रवंशनाथयक्षनायकौ विभावये ॥३॥
नम्रपापनाशकौ सुन्दराननस्मितौ
पङ्कजातलोचनौ समस्तशास्त्रबोधदौ ।
विप्रचित्तवर्ष्मभूनैजसोदरादृतौ
विप्रवंशनाथयक्षनायकौ विभावये ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP