संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीझषावतारस्तुति:

श्रीझषावतारस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


चरणसरोजप्रणतजनाली, त्रिदशधरित्रीप्रभवकटाक्षम् ।
झषतनुमोडे बहुतरदु:ख - प्रदभवभीतिप्रशमनदक्षम् ॥१॥
पदनतसत्यव्रतनिजनाम - द्रविडमहीरुड्वनकृतिपूर्वम् ।
त्रिभुवनधर्माधिपमनुताद - प्रथितकृपाढ्य झषतनुमीडे ॥२॥
निजपदवार्भूनतजनकाम्या - खिलवरदानप्रियहृदयाब्जम् ।
अहिमुखसंहृन्मुखसुरनम्य - स्वचरणपद्मं झषतनुमीडे ॥३॥
नमदवनादिव्रतधृतिरम्य, प्रचुरगुणाल्युद्भवनिजकीर्त्तिम् ।
हयगलनीतश्रुतिततिरक्षा - कृतिविजयाढ्य झषतनुमीडे ॥४॥
श्रितजनमृत्युप्रभृतिभयाली - प्रचयनिहन्तृस्वचरणधूलिम् ।
अवितृविहीनार्त्तिपतितदीन - प्रणतकृपाब्धिं झषतनुमीडे ॥५॥
शतमखकान्तामुखीसुरनारी - स्तुतनिजपादाम्बुजविभवालिम् ।
शतधृतिशम्भुद्रुहिणजकीर - प्रमुखनुताङ्घ्रिं झषतनुमीडे ॥६॥
कनकमुखार्थप्रभृतिविमोक्षा - वधिकसमस्तस्पृशिरतचित्तम् ।
पदविनतालीकृतदुरितघ्न - स्वचरणचित्तं झषतनुमीडे ॥७॥
कृतविनताभूककुदधिरोहा - भिनवविलासाञ्चितनवरूपम् ।
कनकमयैकस्वरुचिरश्रृङ्ग - प्रभृतिमनोज्ञं झषतनुमीडे ॥८॥
नयनपदाब्जप्रमुखनxली - वितरणकार्यप्रवणकटाक्षम् ।
नतजनकष्टप्रशमनमिष्ट - प्रदपदपद्मं झषतनुमीडे ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP