संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीभैरवस्तुति:

श्रीभैरवस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


सरागस्वान्तानामसुलभपदं रागहीनाप्यपादं
सुधाशिक्षोणीशप्रभृतिविनुतं वार्धकीदुर्मृतिघ्नम् ।
गिरा जीवं लक्ष्म्या धनदमपि धिक्कुर्वते यत्प्रणम्रा:
भजत्कारुण्याब्धिस्वमतिमनिशं भैरवं भावयेsहम् ॥१॥
गिरीन्द्राङ्गोद्भूतपरिवृढकलां नम्रपापावलीघ्नं
करीन्द्राश्वादिश्रीप्रदपदनतिं भोगितल्पादिनम्यम् ।
शरीरच्छायानिर्जितमधुकृतं मौन्युत्तमालिडितं
निजोग्राकारेक्षाचकितकुमतिं भैरवं भावयेsहम् ॥२॥
सकामानम्रेष्टव्रजदचरणं धर्ममुख्यार्थदार्चं
विकास्यब्जाद्यर्च्यंस्वपदयुगलं बोधितब्रह्मतत्त्वम् ।
समस्तोर्वीशत्वप्रभृतिवरदं स्वर्गमुख्याधिपालं
ज्वरादिव्याध्यालिप्रशमनपटुं भैरवं भावयेsहम् ॥३॥
करभ्राजत्खङ्गप्रमुखकरणं योगीश्वराराधितं
विधिश्रीशानस्वर्पतिमुखनुतं शान्तिक्षमादिप्रदम् ।
श्रमालीसंहारप्रवणहृदयं क्षान्तनम्राखिलाघं
यमादिस्पृक्चित्तं यमभयहरं भैरवं भावयेsहम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP