संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीत्र्प्रम्बुधिजन्यनन्तस्तोत्रम्

श्रीत्र्प्रम्बुधिजन्यनन्तस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


हस्त्याननाद्यविनिवार्यमहान्तराय -
हस्त्यावलीझटितिदारकपञ्ववक्त्रौ ।
हस्त्यादिदाभयवितारकमुद्रिकाढ्य -
हस्ताम्बुजौ हृदि दधेsम्बुधिजन्यनन्तौ ॥१॥
साराग्यमुख्यविविधान्तरपङ्गदुष्ट -
स्वीयान्तरङ्गततिदुर्लभपादपद्मौ ।
वैराग्यमुख्यगुणजालमनोज्ञचित्त -
प्राप्याङ्घ्रिकौ हृदि दधेsम्बुधिजन्यनन्तौ ॥२॥
लक्ष्म्या स्वया परिभवन्ति घनाधिनाथं
वाण्या जयन्ति दिविजव्रजदेशिकञ्च ।
यत्पादसंस्मृतिकृतोsतिदरिद्रमूका
अप्याशु तौ हृदि दधेsम्बुधिजन्यनन्तौ ॥३॥
ब्रह्माद्रिजारमणपाकनिषूदनाग्नि -
विन्ध्यावलीशमुखपूजितपादपद्मौ ।
आनम्रदुर्मृतिजरानिखिलामयाली -
हर्तृस्मृतो हृदि दधेsम्बुधिजन्यनन्तौ ॥४॥
प्रालेयदीधितिसहप्रभवस्ववर्ष्म -
प्रालेयभूधरसुतासहजात्मकायौ ।
नैजाङ्घ्रिपद्मनतदीनकृपासुधाम्भो -
राश्याशयौ हृदि दधेsम्बुधिजन्यनन्तौ ॥५॥
स्वीयासनीकृतसरोजसरीसृपाली -
धात्रीधवीयतनुधिष्ठितदिव्यमूर्ती ।
स्वाङ्गत्विषा विजिततोयजगर्भगर्भ -
तोयप्रदौ हृदि दधेsम्बुधिजन्यनन्तौ ॥६॥
स्वीयाक्षराक्षरपुमुत्तमतत्त्वमूर्ति -
प्रज्ञानदाक्षरततिस्फुरदात्ममन्त्रौ ।
श्रीवादरायणतदङ्गभवादिमौनि -
व्रातार्चितौ हृदि दधेsम्बुधिजन्यनन्तौ ॥७॥
कामं सकृन्ततसकामजनाभिलाष -
व्रातप्रपूरणमुखव्रतरम्यपादौ ।
बन्धालिमोक्षनिरताशयतूर्णमुक्ति -
स्पर्शप्रियौ हृदि दधेsम्बुधिजन्यनन्तौ ॥८॥
धर्मार्थकामभवमोचनयौगपद्य -
दानेच्छयेव कलितात्मचतुर्भुजत्वौ ॥
पद्मेक्षणत्वविशदीकृतसर्वचेत: -
पद्मेक्षणौ हृदि दधेsम्बुधिजन्यनन्तौ ॥९॥
क्षोणीभुवस्त्रिदिवमुख्यसमस्तलोक -
व्रातातलप्रमुखसर्वतलालिपालौ ।
क्षोणीमुखत्रिभुवनाधिपतावितारि -
स्वाङ्घ्रिस्मृती हृदि दधेsम्बुधिजन्यनन्तौ ॥१०॥
राज्याधिपत्यमुखदृप्तमनोsसुराणां
नम्रालिमानसगतासुरभावनानाम् ।
निर्मूलकौ ज्वरमुखाखिलकायचित्त -
व्याधिच्छिदौ हृदि दधेsम्बुधिजन्यनन्तौ ॥११॥
निस्त्रिंशशङ्खरथपादगदाविराज -
च्छ्रीदोश्चतुष्टयनिरीक्षणवेपितारी ।
तैरेव दोर्भिरभयेष्टमुखैर्नताना -
माश्वासकौ हृदि दधेsम्बुधिजन्यनन्तौ ॥१२॥
चेतोविकारलववर्जितयोगपूग -
ध्यातत्रिलोकततिपावनपादपद्मौ ।
वाणीसुराग्रजधराधरजागिरीश -
मुख्यार्चितौ हृदि दधेsम्बुधिजन्यनन्तौ ॥१३॥
शान्त्यादिसाधनसमूहमुखाखिलाङ्ग -
व्रातानतीव सुलभीकुरुतेsखिलानाम् ।
आयासलेशरहितैरहहाध्वभिर्यंत् -
पादस्मृतिर्हृंदि दधेsम्बुधिजन्यनन्तौ ॥१४॥
तूर्णं वितारितयमादिनिजाङ्गराज -
द्योगादिसिद्धिनिकरस्वकटाक्षलेशै: ।
सद्योनिवारितयमादिभयौ नताघ -
क्षान्त्यम्बुधी हृदि दधेsम्बुधिजनन्यनन्तौ ॥१५॥
सर्वेष्टदात्रमृतशेवधिजन्यनन्त -
पादस्तुतिं प्रणतिपूर्वमिमां पठद्भि: ।
लभ्येत सर्वभुवनव्रजगेयविद्या -
श्रोकोर्त्तिदारसुतयुक्तचिरायुरादि: ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP