संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीसच्चिदानन्दसरस्वतीस्तोत्रम्

श्रीसच्चिदानन्दसरस्वतीस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पदाम्बुजानम्रसुपर्ववृक्षान्
संसारभीतिप्रमुखप्रणाशान्
संन्यासलिंगारुणवर्णवस्त्रा -
ञ्छ्रीसच्चिदानन्दगुरून्प्रपद्ये ॥१॥
वरप्रदानप्रणवस्वचित्तान्
जिताक्षचित्तालिसमर्च्यपादान्
विवेक - विज्ञान - विरक्ति - सिन्धून्
ञ्छ्रीसच्चिदानन्दगुरून्प्रपद्ये ॥२॥
श्रीकृष्णचन्द्राघ्रिपयोजभृंगान्
कीनाशबद्धानतमोक्षदक्षान्
कारुण्य - पीयूष - पयोब्धि - चित्तान् -
ञ्छ्रीसच्चिदानन्दगुरून्प्रपद्ये ॥३॥
स्वर्णादिभोज्यालिपराड्मुखाञ्छ्री -
विमुक्तिकान्ताप्रवणांतरंगान् ।
भवाख्यघोराम्बुधिपारदातन्
ञ्छ्रीसच्चिदानन्दगुरून्प्रपद्ये ॥४॥
नम्रालिपापव्रजदग्धृपादान्
दण्डाक्षमालादिविराजिहस्तान्
भव्यस्पृगार्तिघ्नकटाक्षलेशा
ञ्छ्रीसच्चिदानन्दगुरून्प्रपद्ये ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP