संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीअत्रिऋषिस्तुति:

श्रीअत्रिऋषिस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अमराल्यमृतप्रदनैजसुतम् ॥
अखिलेड्यपदं   कलयेsत्रिमहम् ॥१॥
नतिकृज्जनतेप्सितदायिपदम् ।
करुणाजलधिं  कालयेsत्रिमहम् ॥२॥
अनसूयिकयापरिरब्धतनुम् ।
द्विरदादिमदं  कलयेsत्रिमहम् ॥३॥
प्रणतप्रमदाम्बुधिवार्धिभवम् ।
विजिताक्षमतिं  कलयेsत्रिमहम् ॥४॥
फणिराट्शयन [ ना ] धृतनैजधियम् ।
सुकलाम्बुनिधिं  कलयेsत्रिमहम् ॥५॥
भजदिष्टशुभव्रजदानरतम् ।
नयनोत्थविधुं  कलयेsत्रिमहम् ॥६॥
सकलर्द्धिततिस्पृशिसक्तमतिम् ।
दिविजालिनुतं  कलयेsत्रिमहम् ॥७॥
झटितिप्रणमज्जनवैभवदम् ।
पृथुराजगुरुं  कलयेsत्रिमहम् ॥८॥
निजवर्ष्मजनुर्विधिविष्णुहरम् ।
गुहमुख्यनुतं  कलयेsत्रिमहम् ॥९॥
विधुदन्तकदं  शुकपूज्यपदम् ।
करुणार्द्रहृदं  कलयेsत्रिमहम् ॥१०॥
सरसीरुहभूनयनप्रभवम् ।
कमलादिनुतं  कलयेsत्रिमहम् ॥११॥
नमदिष्टनयप्रदपादकृपम् ।
स्मितधूतसुतं  कलयेsत्रिमहम् ॥१२॥
इहचोर्ध्वमपि  स्थिरमङलदम् ।
शरदब्दकचं  कलयेsत्रिमहम् ॥१३॥
प्रणवादिजपप्रियधीसुभगम् ।
प्रथितप्रणवं  कलयेsत्रिमहम् ॥१४॥
त्रिजगच्छुभकृत् कृतिसक्तहृदम् ।
कनकाश्मसमं  कलयेsत्रिमहम् ॥१५॥
नमदार्त्तिहरस्वनमस्करणम् ।
शुभदस्मरणं  कलयेsत्रिमहम् ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP