संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ सन्धिकादीनां चिकित्सा ॥

॥ अथ सन्धिकादीनां चिकित्सा ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ सन्धिकादीनां चिकित्सा ॥
सन्धिस्थे हितमस्ति लड्घनविधिस्वेदोपनाहादिकं रुक्षं कर्म समग्रमेव विहितं कुर्याद्यवागूरसम्‍ । मूलीपञ्चककल्ककल्कितमिदं सन्मागधीमिश्रितं कौलत्थेन रसेन सैन्धवयुतं पेयं च विश्वौषधम्‍ ॥१॥
रास्त्रागुडूचीसटिवृद्ध्दारुसुराह्वविश्वात्रिफलावरीभि: । क्वाथं पिबेद्गुग्गुलुसंप्रयुक्तं समस्तसन्धिग्रहसन्निपाते ॥२॥
रास्त्राशुण्ठीगुडूचीसहचरजलदैर्भीरुपथ्यासुराह्वैस्तिक्ताकर्चूरवासानिलरिपुसहितै: पञ्चमूलीद्वयेनएभिर्द्रव्यै: कषायस्त्वरितमपहरेत्पीतमात्र: प्रभाते मन्यास्तम्भान्त्रवृद्धिं ज्वरपिटककटी सन्धिसर्वांड्गपीडा: ॥३॥
अमृतोरुबूकविश्वासुरतरुरास्त्राहरीतकीक्वाथ: । सकलसमीपरणरोगान्प्रात: सद्यो हरेत्पीत: ॥४॥
ग्रन्थिककलितरुपथ्याकृतमालशिवाटरुषकैर्विहित: । एरण्डतैलयुक्त: क्वाथो हन्यान्मरुन्माद्यम्‍ ॥५॥
इति सन्धिकचिकित्सा ॥
॥ अथान्तकस्यासाध्यत्वादौषधं नास्ति ॥
==============================
॥ अथ रुग्दाहकस्य चिकित्सा ॥
जलधरमलयजनागरसवालकोशीरपर्पटै: क्वथितम्‍ । य: पिबति पय: शीतं शाम्यति रुग्दाहकस्तस्य ॥१॥
बदरीपल्लवलेप: श्रीखण्डारिष्टफेनसंयुक्त: । दातव्य: पदतलयो रुग्दाहकसंनिपातघ्न: ॥२॥
पर्युषितधान्यसलिलं प्रात: पीतं सशर्करं पुंसाम्‍ । अन्तर्दाहं शमयति प्रवृद्धमपि तत्क्षणादेव ॥३.॥
ब्राम्हीद्राक्षाजलधरचोशीरशम्याकतिक्ता-पथ्याधात्रीकलितरुबलानिम्बकोशातकीभि: । भूनिम्भाद्यो भवति सहित: पञ्चमूलीद्वयेन पीत: क्वाथ: सकलपवनव्याधिरुग्दाहहन्ता ॥४॥
अगुरुघनसारसल्लककररुहनतनीरचन्दनैर्युक्त: । रुग्दाहसन्निपातं निहन्ति मधुमिश्रितो धूप: ॥५॥
निर्गुण्डीपुरसहित: सिद्धार्थकनिम्बसंयुक्त: । सर्जरसेन समेतो धूपो रुग्दाहकं हन्ति ॥६॥
पयोधराभ्यां कुशलां सुरुपां नवयौवनाम्‍ । प्रमदां स्वभुजाश्लेषैर्भजेद्रुग्दाहमूर्छित: ॥७॥
इति रुग्दाहकचिकित्सा ॥

॥ अथ चित्तविभ्रमचिकित्सा ॥
पथ्यापर्पटकटुकामृद्वीकादारुजलदभूनिम्बा - शम्याकपटोलशिवाक्वाथश्चित्तभ्रमं हन्ति ॥१॥
हरीतकीपर्पटहारहूराशम्बूकपुष्पीकटुकाययोदै: । शम्याकदेवाह्वयभारतीभिश्चित्तभ्रमं हन्ति कृत: कषाय: ॥२॥
इति चित्तभ्रमचिकित्सा ॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP