संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ तैलगुणाः ॥

॥ अथ तैलगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


सर्व वातहरं तैलं विशेषात्तिलसंभवम्‌ ।
तैलं संयोगसंस्कारात्‌ सर्वरोगहरं स्मृतम्‌ ॥१॥
तिलतैलमलङ्करोति केशान्मधुरं तिक्तकषायमुष्णतीक्ष्णम्‌ ।
बलकृत्कफवातजन्तुखर्जूव्रणकण्डुतिहरं च कान्तिदायि ॥२॥
कण्डुहव्रं कान्तिविवर्धनं च वर्चोविवृद्धि व्रणरोपणं च ।
तिलस्य जातं खलुयच्च तैलं बालेषु वृद्धेष्वपि पथ्यमेतत्‌ ॥३॥
न पित्तरोगे न च शोणिते च पथ्यं महावातविकारसंघे ।
तिलोद्भवं तैलमुदाहरन्तिं वाताश्रितान्‌ हन्ति समस्तदोषान्‌ ॥४॥
इति तिलतैलम्‌ ॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP