संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ कर्णपूरणम् ॥

॥ अथ कर्णपूरणम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ कर्णपूरणम्‍ ॥
रसाद्यै: पूरणं कर्णे भोजनात्प्राक्‍ प्रशस्यते । तैलाद्यै: पूरणं कर्णे भास्करेऽस्तमुपागते ॥१॥
स्वेदयेत्कर्णदेशं तु परिवर्तनशायिन: । मूत्रै: स्नेहै रसै: कोष्णै: पूरयेच्च ततो भिषक्‍ ॥२॥
स्वस्थस्य पूरणे स्नेहैर्मात्राशतमवेदने । शतत्रयं श्रोत्रगदे शिरोरोगे तथैव च ॥३॥
कर्णं प्रपूरयेत्सम्यक्‍ स्नेहाद्यैर्मात्रयोक्तया । नोच्चै:श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णपूरणात्‍ ॥४॥

॥ अथ मात्रा ॥
दक्षजानुकरावर्तच्छोटिका वाड्गुलिद्वयात्‍ । निमिषोन्मेषकालो वा वस्तौ मात्रा कृता बुधै: ॥१॥
इति प्रयोगपारिजातात्कर्णपूरणमात्राविधि: ॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP