संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ तद्गुणाः ॥

॥ अथ तद्गुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


तारं शीतकषायमम्लमधुरं दोषत्रयच्छेदनं स्निग्धं दीपनमक्षिकुक्षिगदजिद्दाहं विषादिं हरेत्‌ ।
मेदोद्भेदि मदात्ययात्यपकरं कान्त्यायुरारोग्यकृद्यक्ष्मापस्मृतिशूलपाण्डुपलितप्लीहज्वरघ्नं सरम्‌ ॥१॥
अशुद्धं रजतं कुर्यात्पाण्डुकण्डूगलग्रहान्‌ ।
विबन्धं वीर्यनाशं च बलहानिं शिरोरुजम्‌ ॥२॥
इति रजतम्‌ ॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP