संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथार्शोरोगनिदानम्‍ ॥

॥ अथार्शोरोगनिदानम्‍ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथार्शोरोगनिदानम्‍ ॥
पृथगदोषै: समस्तैश्च शोणितात्सहजानि च । अर्शांसि षट्‍प्रकाराणि विद्याद्‍गुदवलित्रये ॥१॥

॥ अथार्शसां स्वरुपमाह ॥
दोषास्त्वड्मांसमेदांसि संदूष्य विविधाकृतीन्‍ । मांसाड्कुरानपानादौ कुर्वन्त्यर्शांसि ताञ्जुगु: ॥१॥

॥ अथार्शसां हेतुमाह ॥
कषायकटुतिक्तानि रुक्षशीतलघूनि च । प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथुनसेवनम्‍ ॥१॥
लड्‍घनं देशकालौ च शीतौ व्यायामकर्म च । शोको वातातपस्पर्शो हेतुर्वातार्शसां मत: ॥२॥
कट्वम्ललवणोष्णानि व्यायामग्रयातपप्रभा: । देशकालावशिशिरौ कोधो मद्यमसूयनम्‍ ॥३॥
विदाहि तीक्ष्णमुष्णं च सर्वं पानान्नभेषजम्‍ । पित्तोल्बणानां विज्ञेय: प्रकोपे हेतुरर्शसाम्‍ ॥४॥
मधुरस्त्रिग्धशीतानि लवणाम्लगुरुणि च । अव्यायामदिवास्वप्नशय्यासनसुखे रति: ॥५॥
प्राग्वातसेवा शीतौ च देशकालावचिन्तनम्‍ । श्लैष्मिकाणां सदुद्दिष्ठमेत्त्कारणमर्शसाम्‍ ॥६॥
हेतुलक्षणसंसर्गाद्विद्याद्वन्द्वोल्बणानि च । सर्वो हेतुस्त्रिदोषाणां सहजैर्लक्षणै: समम्‍ ॥७॥

॥ अथार्शसां पूर्वरुपमाह ॥
विष्ठम्भोऽड्गस्य दौर्बल्यं कुक्षेराटोप एव च । कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविट्‍कता ॥१॥
ग्रहणीरोगपाण्ड्‍वर्तिराशड्का चोदरस्य च । पूर्वरुपाणि निर्दिष्टान्यर्शसामभिवृद्धये ॥२॥

॥ अथ वारार्शसो लक्षणमाह ॥
गुदाड्कुरा बह्वनिला: शुष्काश्चिमिचिमान्विता: । म्लाना: श्यावारूणा: स्तब्धा विशदा: पुरुषा: खरा: ॥१॥
मिथो विसदृशा वक्रास्तीक्ष्णा विस्फुटितानना: । बिम्बीकर्कन्धुखर्जूरकार्पासीफलसन्निभा: ॥२॥
केचित्कदम्बपुष्पाभा: केचित्सिद्धार्थं कोपमा: । शिर:पार्श्वासकट्यूरुवड्क्षणाभ्याधिकव्यथा: ॥३॥
क्षवथॄद्गारविष्टम्भहृद्‍ग्रहारोचकप्रदा: । कासश्वासाग्निवैषम्यकर्णनादभ्रमावहा: ॥४॥
तैरार्तो ग्रथितं स्तोकं सशब्दं सप्राबाहिकम्‍ । रुकफेनपिच्छानुगतं विबद्धमुपवेश्यते ॥५॥
कृष्णत्वड्नखविण्मूत्रनेत्रवक्त्रश्च जायते । गुल्मप्लीहोदराष्ठीलासंभवस्तत एव च ॥६॥

॥ अथ पित्तार्शोलक्षणम्‍ ॥
पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभा: । तन्वस्त्राविणो विस्त्रास्तनवो मृदव: श्लथा: ॥१॥
शुकजिह्यायकृत्खण्डजलौकावक्त्रसन्निभा: । दाहपाकज्वरस्वेदतृण्मूर्छारतिमोहदा: ॥२॥
सोष्माणो द्रवनीलोष्णपीतरक्तामवर्चस: । यवमध्या हरिल्पीता हारिद्रत्वड्नखादय: ॥३॥

॥ अथ कफोल्बणार्शोलक्षणम्‍ ॥
श्लेष्मोल्बणा महामूला घना मन्दरुज: सिता: । उत्सन्नोपचिता: स्निग्धा: स्तब्धवृत्तगुरुस्थिरा: ॥१॥
पिच्छिला: स्तिमिता: श्लक्ष्णा: कण्ड्वाढ्या: स्पर्शनपिर्या: । करीरपनस्वास्थ्याभास्तथा गोस्तनसन्निभा: ॥२॥
वड्क्षणानाहिन: पायुबस्तिनाभ्यवकर्षिण: । सकासश्वासहृल्लासप्रसेका रुचिपीनसा: ॥३॥
मेहकृच्छ्रशिरोजाड्याशिशिरज्वरकारिण: । क्लैब्याग्निमार्दवच्छार्दिरामप्रायविकारदा: ॥४॥
वसाभा: सकफप्राज्यपुरीषा: सप्रवाहिका: । न स्त्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादय: ॥५॥

N/A

References : N/A
Last Updated : December 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP