संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ नस्यम् ॥

॥ अथ नस्यम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


नस्यं विधेयं गुडनागरेण जलेन वा सैन्धवपिप्पलीभ्याम्‍ । घ्राणास्यमन्याहनुबाहुपृष्ठशिरोऽक्षिकण्ठश्रवणामयेषु ॥१॥
भुक्तवत्यथवा स्त्राते नस्यं योज्यं न कर्हिचित्‍ । कृते नस्ये शिर:स्नानं रोगादींश्च वियोजयेत्‍ ॥२॥ इति नस्यम्‍ ॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP