संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ शकुनाः ॥

॥ अथ शकुनाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


छत्रं गौर्द्विजकन्यकामिषसुरापण्याङ्गनारोचनं माङ्गल्यं नृपवाजिवारणदधिस्तोत्रादिपाठः शुभः । सङ्गीतं करुणाभयानकमहारौद्रैर्विहीनं स्मरक्रीडाभावमनोहरं किमपि वेद्वालानि सद्योगिनः ॥१॥
मार्गच्छेदो हि मार्जारगोधासरटवानरैः । रोगीद्वाराभिनिर्गच्छेन्मङ्गलं तदमङ्गलम्‌ ॥२॥
पुन्नामा वामतः श्रेष्ठो गजस्वेचरवर्जितः । स्त्री नामा दक्षिणे श्रेष्ठः शिवाश्यामाविवर्जितः ॥३॥
दुर्गा काकस्थथाश्वान उलूकस्वरजम्बुकाः । निर्गमे वामतः श्रेष्ठाः प्रवेशे दक्षिणाः शुभाः ॥४॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP