संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ यक्षकर्दमगुणाः ॥

॥ अथ यक्षकर्दमगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.



कुङ्कुमागुरुकर्पूरकस्तूरीचन्दनानि च ।
महासुगन्ध इत्युक्तो नामतो यक्षकर्दमः ॥१॥
यक्षकर्दम एवं स्याच्छीतस्त्वग्दोषहृच्च यः ।
सुगन्धिः कान्तिदश्चैव शिरोऽर्तिविषनाशनः ॥२॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP