संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ पञ्चभृङ्गगुणाः ॥

॥ अथ पञ्चभृङ्गगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


देवदाली शमी भृङ्गी निर्गुण्डी शमकं तथा ।
रोगार्त्ते स्नानपानार्हं पञ्चभृङ्गमितिस्मृतम्‌ ॥१॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP