संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ पायसम्‌ ॥

॥ अथ पायसम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


अर्धावशिष्टे क्कथनाद्दुग्धेऽष्टांंशांश्च तण्डुलान्‌ ।
पचेन्नातिद्रवघनं परमान्नमिदं स्मृतम्‌ ॥१॥
पायसं दुर्जरं बल्यं धातुपुष्टिप्रदं गुरु ।
शुक्रलं मधुरं पाके पित्तघ्नं बृंहणं सरम्‌ ॥२॥
इति तण्डुलपायसम्‌ ।
गोधूमपायसम्‌ बल्यं मेदःकफकरं गुरु ।
शीतलं पित्तशमनं वातकृच्छुक्रवर्धनम्‌ ॥३॥
इति गोधूमपायसम्‌ ॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP