संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ पञ्चसुगन्धिकगुणाः ॥

॥ अथ पञ्चसुगन्धिकगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


कक्कोलकं पूगफलं लवङ्गकुसुमानि च ।
जातीफलानि कर्पूरमेतत्पञ्चसुगन्धिकम्‌ ॥१॥
सुगन्धिपञ्चकं शीतं रक्तपित्तविनाशनम्‌ ।
हन्त्याशु मुखवैगन्ध्यं पीनसं वा कफास्रजित्‌ ॥२॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP