संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ गुग्गुलव: ॥

॥ अथ गुग्गुलव: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ गुग्गुलव: ॥
अथ त्रयोदशाड्गुगुल: ॥ आभाश्वगन्धा हपुषा गुडूची शतावरीगोक्षुरकं च रास्त्रा । श्यामा शटी घोषवती यवानी सनागरा चेति समं विचूर्ण्यं ॥१॥
सर्वै: समं गुग्गुलुमत्र दत्वा कुर्यात्ततोऽर्धं प्रणिधाय सर्पि: । अर्धाक्षमात्रा गुटिकास्ततोऽस्य कार्या: पुरस्याथ दिनाननेऽद्यात्‍ ॥२॥
एकां ससर्पिर्मधुना यथा न स्पर्शो भवेद्दन्ततते: कथंचित्‍ । तत कवोष्णं सलिलं सुरां वा गव्यं पयो वाप्यथ मुद्गयूषम्‍ ॥३॥
किं वा रसैर्मांसभवैर्निपीय लवड्गमेकं वदने निदध्यात्‍ । कटिग्रहे गृध्रसिबाहुपृष्ठे हनुग्रहे जानुपदग्रहे च ॥४॥
सन्धिस्थिते चास्थिगते समीरे मजाश्रिते स्नायुगतेऽतिदुष्टे । शूलद्वये पार्श्वशिरोरुजायां मन्याग्रहे कण्ठत्दृदिग्रहे च ॥५॥
त्रयोदशाड्गोऽयमतिप्रशस्तो जयेद्गदान्वातकफप्रभूतान्‍ ॥६॥ इति योगतरड्गिणीतस्त्रयोदशाड्गुगुलु: ॥
अथ वीरसिंहावलोकतो द्वात्रिंशको गुग्गुल: ॥ त्रिकटु त्रिफला मुस्तं विड्ड्गं चव्यचित्रकौ । वचैलपिप्पलीमूलं हपुषा सुरदारु च ॥१॥
तुम्बुरुं पौष्करं कुष्ठं विषा च रजनीद्वयम्‍ । बाष्पिका जीरकं शुण्ठी सपत्रा च दुरालभा ॥२॥
सौवर्चलं विडड्गं च क्षारौ द्विरदपिप्पली । सैन्धवं च समाने तत्तुल्यं दत्वा च गुग्गुलुम्‍ ॥३॥
साधयित्वा विधानेन कोलमात्रां वटीं चरेत्‍ । घृतेन मधुना वापि भक्षयेत्तामहर्मुखे ॥४॥
आमं हन्यादुदावर्तमन्त्रवृद्धिं गुदक्रिमीन्‍ । महाज्वरोपसृष्टानां भूतोपहतचेतसाम्‍ ॥५॥
आनाहोन्मादकुष्ठानि पार्श्वशूलत्दृदामयान्‍ । गृध्रसीं च हनुस्तम्भपक्षाघातापतानकान्‍ ॥६॥
शोफं प्लीहानमत्युग्रं कामलामपचीं तथा । नाम्ना द्वात्रिंशको ह्येष गुग्गुलु: कथितो महान्‍ ॥ धन्वन्तरिकृतो योग: सर्वरोगनिकृन्तन: ॥७॥
अथ सारसड्ग्रहाद्‍ योगराजगुग्गुलु: ॥ चित्रकं पिप्पलीमूलं यवानी कारवी तथा । विड्ड्गान्यजमोदा च जीरकं सुरदारु च ॥१॥
चव्यैलासैन्धवं कुष्ठं रास्त्रा गोक्षुरधान्यकम्‍ । त्रिफला मुस्तकं व्योषं त्वगुशीरं यवाग्रजम्‍ ॥२॥
तालीसपत्रं गोक्षूरं लवड्गं सर्जिका सटी । दन्ती गुडूची हपुषा वाजिगन्धा शतावरी ॥३॥
प्रत्येकं कर्षमात्रं स्याच्चतुष्कर्षमथोऽमृतम्‍ । एतानि सुभिषक्‍ पट्टे सूक्ष्मचूर्णानि कारयेत्‍ ॥४॥
यावन्त्येतानि चूर्णानि तावन्मात्रो हि गुग्गुल: । संमर्द्यं सर्पिषा गाढं स्निग्धभाण्डे निधाय च ॥५॥
ततो मात्रां प्रयुञ्जीत यथेष्टाहारवानपि । योगराज इति ख्यातो योगो‍यममृतोपम: ॥६॥
आमवातादिवातादीन्‍ कृमीन्‍ दुष्टव्रणानपि । प्लीहगुल्मोदरानाहदुर्नामानि विनाशयेत्‍ ॥७॥
अग्निं च कुरुते दीप्तं रेतोवृद्धिं बलं तथा । वातरोगाञ्‍ जयत्याशु सन्धिमज्जगतानपि ॥८॥
पादग्रहं क्रोष्टुशीर्षं मन्यास्तम्भं हनुग्रहम्‍ । कर्णग्रहं शिर:शूलं मरुत्कृतम्‍ ॥ रास्त्राक्वाथेन हन्त्येष केवलो वा प्रशस्यते ॥९॥
इति योगराजगुग्गुलु: ॥ अथ षडशीतिगुग्गुलु: ॥
सैर्ययासविषादारुव्याघ्रीयुक्‍ चविकावृषम्‍ । कृष्णाब्दोग्राधनाभीरुवाट्यालं मिशिवेल्लरी ॥१॥
पथ्या शुण्ठी छिन्नरुहा शट्यारग्वधगोक्षुरम्‍ । विशाखा मोदकी तिक्ता ग्रन्थिभार्गी विदारिका ॥२॥
अलम्बुषा हस्तिकर्णी बस्तगन्धा विषाणिका । शिवाक्षमुशलीकौन्तीकाकोलीदीप्ययुग्मकम्‍ ॥३॥
त्रिवृद्दन्ती शिखी शृड्गी कोकिलाक्षो दुरालभा: । पञ्चमूलं महद्वीरतरु: कुष्ठं च जोड्गकम्‍ ॥४॥
जातीपत्रीफलैलं च केशरं त्वक्किरातकम्‍ । कुड्कुमं देवकुसुमं विशाला निशिसैन्धवम्‍ ॥५॥
मन्दारमूलं कृमिजिद्धेमदुग्धा रविप्रिया । गजपिपल्यपामार्गो वानरी नक्तमूलक: ॥६॥
एतै: समा रसा चाभा द्विगुणा तै: पुर: सम: । सूतगन्धकहिड्गूलं टड्कणं लोहभस्मकम्‍ ॥७॥
शुल्बं वड्गं सूतभस्म नागं ताप्यमयोरज: । मीलितं पुरपादं च सर्वमेकत्र कारयेत्‍ ॥८॥
पचेच्चतुर्गुणे क्वाथे पुरं षट्‍कटुजे पुरा । तुर्यांशशेषिते क्वाथे पूते चात्र विनिक्षिपेत्‍ ॥९॥
चूर्णानि पुरमुख्यानि पाचयेन्मृदुवह्निना । यावद्धनतरं तावद्‍ गुटिका: कारयेत्तत: ॥१०॥
स्वर्णप्रमाणा: सेव्यास्ता मधुसर्पि:समन्विता: । सप्तधातुगतान्वाताञ् शिरास्त्राय्वस्थिसन्धिगान्‍ ॥११॥
सामान्निरामान्संसृष्टाञ् श्लेष्मजान्घ्रन्ति केवलान्‍ । यक्ष्माणमग्निमान्द्यं च ज्वरं धातुगतं तथा ॥१२॥
गुल्फजानूरकट्यूरुदरत्दृत्कुक्षिकक्षगान्‍ । अंसमन्याहनुश्रोत्रभ्रूललाटाक्षिशड्खगान्‍ ॥१३॥
प्रमेहं मूत्रकृच्छ्रं च शूलमाध्मानमश्मरीम्‍ । किं पुनर्भेदकान्‍ वातान्‍ प्रत्यड्गस्थाञ् जयत्यलम्‍ ॥१४॥
गुग्गुल: षडशीतिर्वै नाम्ना भोजेन कीर्तित: । क्षीयमाणेन शिष्येण प्रार्थितेन पुन: पुन: ॥१५॥
स एष राजयोगो‍ऽयं न देयो यस्य कस्यचित्‍ । वत्सरेणास्य योगेन षण्ढोऽपि प्रमदाप्रिय: ॥१६॥
वाजीकरणमन्यच्च परं नास्माद्विशेषत: । गुणोऽस्य सेवनान्नित्यं य: स्यात्स स्याह्रवीमि कम्‍ ॥१७॥
एष ते परिहार्यस्तु पानभोजनमैथुनै: ॥ इति षडशीतिगुग्गुलु: ॥ अथ रास्त्राद्यो गुग्गुलु: ॥ रास्त्रामृतैरण्डसुराह्वविश्वं तुल्येन गाढं च पुरेण मर्द्यम्‍ । खादेत्समीरी सशिरोगदी च नाडीव्रणी चापि भगन्दरी च ॥१॥
इति गुग्गुलव: ॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP