संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ हिमकल्पना ॥

॥ अथ हिमकल्पना ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


क्षुण्णद्रव्यपलं सम्यक्‌ षड्भिर्नीरपलैः स्मृतम्‌ ।
निःशोषितं हिमः स स्यात्तथा शीतकषायकः ।
तन्मानं फाण्टवज्ज्ञेयं सर्वत्रैवैष निश्चयः ॥१॥
स यथा ।
आम्रं जम्बूं च ककुभ्म चूर्णीकृत्य जले क्षिपेत्‌ ।
हिमं तस्य पिबेत्प्रातः सक्षौद्रं रक्तपित्तजित्‌ ॥२॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP