संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ ऋतुविशेषे जलक्काथनियमः ॥

॥ अथ ऋतुविशेषे जलक्काथनियमः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


शारदं चार्धपादोनं पादहीनं तु हैमतम्‌ ।
शिशिरे च वसन्ते च ग्रीष्मे चार्धावशेषितम्‌ ।
विपरीते ॠतौ तद्वत्प्रावृष्यष्टावशेषितम्‌ ॥१॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP