संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथातोदावर्तनिदानम् ॥

॥ अथातोदावर्तनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथातोदावर्तनिदानम्‍ ॥
वातविण्यमूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियम्‍ । क्षुत्तृष्णाश्वासनिद्राश्च धृत्वोदावर्तसम्भव: ॥१॥
अथ तेषां क्रमेण लक्षणान्याह ॥ अथापानवातावरोधजमाह ॥ वातमूत्रपुरीषाणां सड्गोऽध्मानं क्लमो ज्वर: । जठरे वातजाश्चान्ये रोगा: स्युर्वातनिग्रहात्‍ ॥१॥
अथ पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य ॥१॥
अथ मूत्रविग्रहजमाह ॥ बस्तिमेहनयो: शूलं मूत्रकृच्छ्रं शिरोरुजा । विनामो वड्क्षणानाह: स्याल्लिड्गं मूत्रनिग्रहे़ ॥१॥
अथ जृम्भाविघातजमाह ॥ मन्यागलस्तम्भशिरोविकारा: । जृम्भापघातात्पवनात्मका: स्यु: । तथाक्षिनासावदनामयाश्च भवन्ती तीव्रा: सह कर्णरोगै: ॥१॥
अथाश्रुविघातजमाह ॥ आनन्दजं वाप्यथ शोकजं वा नेत्रोद्कं प्राप्तमुञ्चतो हि । शिरोगुरुत्वं नयनामाश्च भवन्ति तीव्रा: सह पीनसेन  ॥१॥
अथ हिक्कानिरोधजमाह ॥ मन्यास्तम्भ: शिर:शूलमर्दितार्धावभेदकौ । इन्द्रियाणां च दौर्बल्यं क्षवथो: स्याद्विधारणात्‍ ॥१॥
अथोद्गारविधारणजमाह ॥ कण्ठास्यपूर्णत्वमतीव तोद: कूजश्च वायोरथ वाप्रवृत्ति: । उद्गारवेगेऽभिहते भवन्ति घोरा विकारा: पवनप्रसूता: ॥१॥
अथ च्छर्दिनिग्रहजमाह ॥ कण्डूकोठारुचिव्यड्गशोथपाण्ड्वामयज्वरा: । कुष्ठहृल्लासवीसर्पाश्छर्दिनिग्रहजा गदा: ॥१॥
अथ शुक्रविधारणजमाह ॥ मूत्राशये वै गुदमुष्कयोश्च शोफो रुजा मूत्रविनिग्रहश्च । शुक्राश्मरी तत्स्रवणं भवेच्च ते ते विकारा भिहते च शुक्रे ॥१॥
अथ क्षुधावरोधजमाह ॥ तन्द्राड्गमर्दावरुचि: श्रमश्च क्षुधोऽभिघातात्कृशता च दृष्टे: ॥१॥
अथ तृष्णानिरोधजमाह ॥ कण्ठास्यशोष: श्रवणावरोधस्तृष्णाभिघाताद्‍ हृदयव्यथा च ॥१॥
अथ श्वासावरोधजमाह ॥ श्रान्तस्य निश्वासविनिग्रहेण हृद्रोगमोहावथ वापि गुल्म: ॥१॥
अथ निद्रानिग्रहजमाह ॥ जृम्भाड्गमर्दोऽक्षिशिरोऽतिजाड्यं निद्राविघातादथ वापि तन्द्रा: ॥१॥
अथ त्रयोदशरुक्षभोजनजनितविकारमाह ॥ वायु: कोष्ठानुगो रुक्षकषायकटुतिक्तकै: । भोजनै: कुपित: सद्य उदावर्तं करोति च ॥१॥
अथ तस्य सम्प्राप्तिमाह ॥ वातमूत्रपुरीषाश्रुकफमेदोवहानि वै । स्त्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत्‍ ॥१॥
ततो हृब्दस्तिशूलार्तो हल्लासारतिपिडित: । वातमूत्रपुरीषाणि कृच्छ्रेण लभते नर: ॥२॥
श्वासकासप्रतिश्यायदाहमोहतृषाज्वरान्‍ । वमिहिक्काशिरोरोगमन:श्रवणविभ्रमान्‍ ॥३॥
बहूनन्यांश्च लभते विकारान्वातकोपजान्‍ ॥४॥
अथासाध्यलक्षणमाह ॥ तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरुपद्रुतम्‍ । शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत्‍ ॥१॥
इत्युदावर्तनिदानम्‍ ॥

॥ अथ तच्चिकित्सा ॥
सर्वेष्वेतेषु भिषजा चोदावर्तेषु कृत्स्त्रश: । वायो: क्रिया विधातव्या स्वमार्गप्रतिपत्तये ॥१॥
आस्थापनं मारुतजे स्निग्धस्विन्ने विशेषत: । पुरीषजे तु कर्तव्यो विधिरानाहकोदित: ॥२॥

॥ अथ विण्मूत्रावरोधे ॥
॥ अथ सौवर्चलादि ॥ सौवर्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत्‍ । एलां वाप्यथ मस्त्वन्नं क्षीरं वाथ वराम्बु वा ॥१॥
अथोर्वारुबीजादियोग: उर्वारुबीजं तोयेन पिबेद्वा लवणान्वितम्‍ । पञ्चमूलीशृतं क्षीरं द्राक्षारसमथापि वा ॥१॥
अथ यवक्षारादियोग: ॥ यवक्षारं सितायुक्तं पिबेद्वा मृद्विकारसै: । वरीकूष्माण्डयोस्तोयं सितायुक्तं पिबेदथ ॥१॥
अथ मूषकादियोग: ॥ मूषकस्य विशा लेपो बस्तेरुपरि वा चरेत्‍ । किंशुकानां प्रलेपो वा कवोष्णो मूत्ररोधहा ॥१॥
पिष्ट्वा श्वदंष्ट्राफलमूषिकाबिडैरुर्वारुबीजानि सकाञ्जिकानि । आलिप्यमानानि समानि बस्तौ मूत्रस्य निष्यन्दकराणि सद्य: ॥ अत्र सर्वं प्रयुञ्जीत मूत्रकृच्छ्राश्मरीविधिम्‍ ॥२॥
इति मूत्रावरोधयोग: ॥

॥ अथावशेषाणां चिकित्सा ॥
स्नेहस्वेदैरुदावर्तं जृम्भाजं समुपाचरेत्‍ । अश्रुमोक्षोऽश्रुजे कार्य: स्निग्धविन्नस्य देहिन: ॥१॥
मरीचाद्यञ्जनैर्धूमैर्निमिषाद्यवलोकनै: । क्षवजे क्षवयन्त्रेण घ्राणस्थेनानयेत्क्षवम्‍ ॥२॥
उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत्‍ । भक्षयेद्रुचकं सार्द्रं खण्डं वा मथितान्वितम्‍ ॥३॥
वम्या वान्तं यथा दोषं नस्यस्नेहादिभिर्जयेत्‍ । वस्तिशुद्धिकरै: सिद्धं चतुर्गुणजलं पय: ॥४॥
आ वारिनाशात्‍ क्वथितं पीतं वान्तं प्रकामत: । रमणेषु प्रिया नार्य: शुक्रोदावर्तिनं नरम्‍ ॥५॥
तस्याभ्यड्गोऽवगाहश्च मदिराश्वरणायुधा: । शालि: पेयो निरुहाश्च हितं मैथुनमेव च ॥६॥
क्षुद्विघाते हितं स्निग्धं रुच्यमल्यं च भोजनम्‍ । तृषाघाते पिबेन्मद्यं यवागूं स्वादु शीतलाम्‍ ॥७॥
रसेनाद्यात्तु विश्रान्त: श्रमश्वासार्दितो नर: । निद्राघाते पिबेद्‍ दुग्धं माहिषं रजनीमुखे ॥८॥
तिलतैलेन संमृज्य भूतले शयनं चरेत्‍  । उदावर्तिनमभ्यक्तं स्निग्धगात्रमुपाचरेत्‍ ॥ वर्तिकास्थापनस्वेदबस्तिरेचनकर्मणा ॥९॥

॥ अथ सामान्यविधि: ॥
अथ श्यामादिकषायो वृन्दात्‍ ॥ श्यामा दन्ती द्रवन्ती स्तुग्‍ महाश्यामामृता त्रिवृत्‍ । सप्तला शड्खिनी श्वेता राजवृक्ष: सबिल्वक: ॥१॥
कपिल्लकं करञ्जश्च हेमक्षीरीत्ययं गण: । सर्पिस्तैलरज:क्वाथकल्केष्वन्यतमेषु च ॥ उदावर्तोदरानाहविषगुल्मविनाशन: ॥२॥
अथ वृन्दाद्‍वाट्यादियूष: ॥ वाट्यायूषेण पिप्पल्या मूलकानां रसेन वा । भुक्त्वा स्निग्धमुदावर्तवातगुल्माद्विमुच्यते ॥१॥
अथ वाट्यादि: ॥ वाट्यक्षीररसै: सेव्यं यच्च वातानुलोमनम्‍ । कतघ्र्नैर्लवणाद्यैश्च रसाद्यैश्चान्नमाचरेत्‍ ॥१॥

॥ अथ चूर्णानि ॥
अथ हरीतक्यादिचूर्णम्‍ ॥ हरीतकी यवक्षार: पीलुनी त्रिवृता तथा । घृतश्चूर्णं त्विदं पेयमुदावर्तप्रशान्तये ॥१॥
अथ द्विरुत्तरं चूर्णम्‍ । हिड्गुकुष्ठवचास्वर्जिबिडं चेति द्विरुत्तरम्‍ । पीतं मद्येन तच्चूर्णमुदावर्तहरं परम्‍ ॥१॥
अथ नारायणचूर्णम्‍ ॥ खण्डं पलं त्रिवृतासममुपकूल्याकर्षचूर्णितं सूक्ष्मम्‍ । प्राग्भोजनस्य समधु बिडालपदकं लिहेत्प्रात: ॥१॥
एतद्‍ गाढपुरीषे पित्ते कफे च विनियोज्यम्‍ । स्वादुर्नृपयोग्योऽयं चूर्णो नाराचको नाम ॥२॥
हिड्गुत्रिगुणसैन्धवं तस्माच्च शुद्धतैलमैरण्डम्‍ । तत त्रिगुणं रसोनरसं गुल्मोदावर्तशूलग्नम्‍ ॥३॥
अथ प्रलेप: ॥ वल्मीकमृत्करञ्जस्य त्वड्मूलफपल्लवम्‍ । सिद्धार्थं चेति पिष्टानां मूत्रेणालेपनं हितम्‍ ॥ उदावर्तेषु सर्वेषु सम्यग्वातानुलेपनम्‍ ॥१॥
अथ फलवर्तय: ॥ तत्र मदनादि: ॥ मदनं पिप्पली कुष्ठं वचा गौराश्च सर्षपा: । गुडक्षीरसमायुक्ता फलवर्ति: प्रशस्यते ॥१॥
अथाड्गारधूमादि: ॥ अड्गारधूम: पिप्पल्यो मदनं राजासर्षपा: । गोमूत्रपिष्टा: सगुडा फलवर्ति: प्रशस्यते ॥१॥
अथ हिड्गवादि: ॥ हिड्गुमाक्षिकसिन्धूत्थै: पक्त्वा वर्ति सुवर्तिताम्‍  घृताभ्यक्तां गुदे दद्यादुदावर्तविनाशिनीम्‍ ॥१॥
इति फलवर्तय: ॥ अथोदयमार्तण्डो रस: ॥ हिड्गुलं जयपालटड्कणविषाण्यन्तार्धभागोत्तरं सर्वं खल्वतले विमर्द्यं मतिमान्‍ गुञ्जाद्वयं वै ददेत्‍ । मार्तण्डोदयको ज्वरादिसहितान्य: सोदराध्मानके पाण्ड्वाजीर्णगदेऽ‍नुपानवशत: पथ्यं च तक्रोदनम्‍ ॥१॥
व्योषेणार्द्ररसेन तत्र सितया युक्तो ज्वरे दारुणे मान्द्ये गुल्मकफानले च पवने शूले च शोफोदरे । वातास्त्रे स्वरवर्णकुष्ठगुदजान्‍ रोगानशेषाञ्जयेत्‍ ॥२॥
अथ नाराचरस: । जेपालेन समै: सूतव्योषटड्कणगन्धकै: । नाराच: स्याद्रसो ह्येष माषसर्पि: सितायुत: । हन्त्युदावर्तमानाहमुदराणि च गुल्मकम्‍ ॥१॥
इत्युदावर्तचिकित्सा ॥

N/A

References : N/A
Last Updated : January 03, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP